anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|
प्रकाशितवाक्य 10:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa siMhagarjanavad uccaiHsvarENa nyanadat ninAdE kRtE sapta stanitAni svakIyAn svanAn prAkAzayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स सिंहगर्जनवद् उच्चैःस्वरेण न्यनदत् निनादे कृते सप्त स्तनितानि स्वकीयान् स्वनान् प्राकाशयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স সিংহগৰ্জনৱদ্ উচ্চৈঃস্ৱৰেণ ন্যনদৎ নিনাদে কৃতে সপ্ত স্তনিতানি স্ৱকীযান্ স্ৱনান্ প্ৰাকাশযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স সিংহগর্জনৱদ্ উচ্চৈঃস্ৱরেণ ন্যনদৎ নিনাদে কৃতে সপ্ত স্তনিতানি স্ৱকীযান্ স্ৱনান্ প্রাকাশযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ သိံဟဂရ္ဇနဝဒ် ဥစ္စဲးသွရေဏ နျနဒတ် နိနာဒေ ကၖတေ သပ္တ သ္တနိတာနိ သွကီယာန် သွနာန် ပြာကာၑယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ સિંહગર્જનવદ્ ઉચ્ચૈઃસ્વરેણ ન્યનદત્ નિનાદે કૃતે સપ્ત સ્તનિતાનિ સ્વકીયાન્ સ્વનાન્ પ્રાકાશયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa siMhagarjanavad uccaiHsvareNa nyanadat ninAde kRte sapta stanitAni svakIyAn svanAn prAkAzayan| |
anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|
tataH param ahaM svargE 'param Ekam adbhutaM mahAcihnaM dRSTavAn arthatO yai rdaNPairIzvarasya kOpaH samAptiM gamiSyati tAn daNPAn dhArayantaH sapta dUtA mayA dRSTAH|
tasya siMhAsanasya madhyAt taPitO ravAH stanitAni ca nirgacchanti siMhAsanasyAntikE ca sapta dIpA jvalanti ta Izvarasya saptAtmAnaH|
pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninA pUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAni vidyutO bhUmikampazcAbhavan|