ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 10:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa siMhagarjanavad uccaiHsvarENa nyanadat ninAdE kRtE sapta stanitAni svakIyAn svanAn prAkAzayan|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

स सिंहगर्जनवद् उच्चैःस्वरेण न्यनदत् निनादे कृते सप्त स्तनितानि स्वकीयान् स्वनान् प्राकाशयन्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স সিংহগৰ্জনৱদ্ উচ্চৈঃস্ৱৰেণ ন্যনদৎ নিনাদে কৃতে সপ্ত স্তনিতানি স্ৱকীযান্ স্ৱনান্ প্ৰাকাশযন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স সিংহগর্জনৱদ্ উচ্চৈঃস্ৱরেণ ন্যনদৎ নিনাদে কৃতে সপ্ত স্তনিতানি স্ৱকীযান্ স্ৱনান্ প্রাকাশযন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ သိံဟဂရ္ဇနဝဒ် ဥစ္စဲးသွရေဏ နျနဒတ် နိနာဒေ ကၖတေ သပ္တ သ္တနိတာနိ သွကီယာန် သွနာန် ပြာကာၑယန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ સિંહગર્જનવદ્ ઉચ્ચૈઃસ્વરેણ ન્યનદત્ નિનાદે કૃતે સપ્ત સ્તનિતાનિ સ્વકીયાન્ સ્વનાન્ પ્રાકાશયન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa siMhagarjanavad uccaiHsvareNa nyanadat ninAde kRte sapta stanitAni svakIyAn svanAn prAkAzayan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 10:3
16 अन्तरसन्दर्भाः  

anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|


tataH param ahaM svargE 'param Ekam adbhutaM mahAcihnaM dRSTavAn arthatO yai rdaNPairIzvarasya kOpaH samAptiM gamiSyati tAn daNPAn dhArayantaH sapta dUtA mayA dRSTAH|


aparaM caturNAM prANinAm EkastEbhyaH saptadUtEbhyaH saptasuvarNakaMsAn adadAt|


tasya siMhAsanasya madhyAt taPitO ravAH stanitAni ca nirgacchanti siMhAsanasyAntikE ca sapta dIpA jvalanti ta Izvarasya saptAtmAnaH|


pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninA pUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAni vidyutO bhUmikampazcAbhavan|