tataH sa mAm avadat bahUn jAtivaMzabhASAvadirAjAn adhi tvayA puna rbhaviSyadvAkyaM vaktavyaM|
प्रकाशितवाक्य 10:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEna mayA dUtasya karAd granthO gRhItO gilitazca| sa tu mama mukhE madhuvat svAdurAsIt kintvadanAt paraM mamOdarastiktatAM gataH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेन मया दूतस्य कराद् ग्रन्थो गृहीतो गिलितश्च। स तु मम मुखे मधुवत् स्वादुरासीत् किन्त्वदनात् परं ममोदरस्तिक्ततां गतः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেন মযা দূতস্য কৰাদ্ গ্ৰন্থো গৃহীতো গিলিতশ্চ| স তু মম মুখে মধুৱৎ স্ৱাদুৰাসীৎ কিন্ত্ৱদনাৎ পৰং মমোদৰস্তিক্ততাং গতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেন মযা দূতস্য করাদ্ গ্রন্থো গৃহীতো গিলিতশ্চ| স তু মম মুখে মধুৱৎ স্ৱাদুরাসীৎ কিন্ত্ৱদনাৎ পরং মমোদরস্তিক্ততাং গতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေန မယာ ဒူတသျ ကရာဒ် ဂြန္ထော ဂၖဟီတော ဂိလိတၑ္စ၊ သ တု မမ မုခေ မဓုဝတ် သွာဒုရာသီတ် ကိန္တွဒနာတ် ပရံ မမောဒရသ္တိက္တတာံ ဂတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેન મયા દૂતસ્ય કરાદ્ ગ્રન્થો ગૃહીતો ગિલિતશ્ચ| સ તુ મમ મુખે મધુવત્ સ્વાદુરાસીત્ કિન્ત્વદનાત્ પરં મમોદરસ્તિક્તતાં ગતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tena mayA dUtasya karAd grantho gRhIto gilitazca| sa tu mama mukhe madhuvat svAdurAsIt kintvadanAt paraM mamodarastiktatAM gataH| |
tataH sa mAm avadat bahUn jAtivaMzabhASAvadirAjAn adhi tvayA puna rbhaviSyadvAkyaM vaktavyaM|
tEna mayA dUtasamIpaM gatvA kathitaM granthO 'sau dIyatAM| sa mAm avadat taM gRhItvA gila, tavOdarE sa tiktarasO bhaviSyati kintu mukhE madhuvat svAdu rbhaviSyati|