प्रकाशितवाक्य 1:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasya ziraH kEzazca zvEtamESalOmAnIva himavat zrEtau lOcanE vahnizikhAsamE अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्य शिरः केशश्च श्वेतमेषलोमानीव हिमवत् श्रेतौ लोचने वह्निशिखासमे সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্য শিৰঃ কেশশ্চ শ্ৱেতমেষলোমানীৱ হিমৱৎ শ্ৰেতৌ লোচনে ৱহ্নিশিখাসমে সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্য শিরঃ কেশশ্চ শ্ৱেতমেষলোমানীৱ হিমৱৎ শ্রেতৌ লোচনে ৱহ্নিশিখাসমে သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျ ၑိရး ကေၑၑ္စ ၑွေတမေၐလောမာနီဝ ဟိမဝတ် ၑြေတော် လောစနေ ဝဟ္နိၑိခါသမေ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્ય શિરઃ કેશશ્ચ શ્વેતમેષલોમાનીવ હિમવત્ શ્રેતૌ લોચને વહ્નિશિખાસમે satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasya ziraH kezazca zvetameSalomAnIva himavat zretau locane vahnizikhAsame |
tasya nEtrE 'gnizikhAtulyE zirasi ca bahukirITAni vidyantE tatra tasya nAma likhitamasti tamEva vinA nAparaH kO 'pi tannAma jAnAti|
aparaM thuyAtIrAsthasamitE rdUtaM pratIdaM likha| yasya lOcanE vahnizikhAsadRzE caraNau ca supittalasagkAzau sa IzvaraputrO bhASatE,