asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|
प्रकाशितवाक्य 1:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESAM sapta dIpavRkSANAM madhyE dIrghaparicchadaparihitaH suvarNazRgkhalEna vESTitavakSazca manuSyaputrAkRtirEkO janastiSThati, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेषां सप्त दीपवृक्षाणां मध्ये दीर्घपरिच्छदपरिहितः सुवर्णशृङ्खलेन वेष्टितवक्षश्च मनुष्यपुत्राकृतिरेको जनस्तिष्ठति, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষাং সপ্ত দীপৱৃক্ষাণাং মধ্যে দীৰ্ঘপৰিচ্ছদপৰিহিতঃ সুৱৰ্ণশৃঙ্খলেন ৱেষ্টিতৱক্ষশ্চ মনুষ্যপুত্ৰাকৃতিৰেকো জনস্তিষ্ঠতি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষাং সপ্ত দীপৱৃক্ষাণাং মধ্যে দীর্ঘপরিচ্ছদপরিহিতঃ সুৱর্ণশৃঙ্খলেন ৱেষ্টিতৱক্ষশ্চ মনুষ্যপুত্রাকৃতিরেকো জনস্তিষ্ঠতি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐာံ သပ္တ ဒီပဝၖက္ၐာဏာံ မဓျေ ဒီရ္ဃပရိစ္ဆဒပရိဟိတး သုဝရ္ဏၑၖင်္ခလေန ဝေၐ္ဋိတဝက္ၐၑ္စ မနုၐျပုတြာကၖတိရေကော ဇနသ္တိၐ္ဌတိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષાં સપ્ત દીપવૃક્ષાણાં મધ્યે દીર્ઘપરિચ્છદપરિહિતઃ સુવર્ણશૃઙ્ખલેન વેષ્ટિતવક્ષશ્ચ મનુષ્યપુત્રાકૃતિરેકો જનસ્તિષ્ઠતિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script teSAM sapta dIpavRkSANAM madhye dIrghaparicchadaparihitaH suvarNazRGkhalena veSTitavakSazca manuSyaputrAkRtireko janastiSThati, |
asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|
tadanantaraM nirIkSamANEna mayA zvEtavarNa EkO mEghO dRSTastanmEghArUPhO janO mAnavaputrAkRtirasti tasya zirasi suvarNakirITaM karE ca tIkSNaM dAtraM tiSThati|
yE ca sapta dUtAH sapta daNPAn dhArayanti tE tasmAt mandirAt niragacchan| tESAM paricchadA nirmmalazRbhravarNavastranirmmitA vakSAMsi ca suvarNazRgkhalai rvESTitAnyAsan|
iphiSasthasamitE rdUtaM prati tvam idaM likha; yO dakSiNakarENa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhyE gamanAgamanE karOti ca tEnEdam ucyatE|