tadA Anandata, tathA bhRzaM hlAdadhvanjca, yataH svargE bhUyAMsi phalAni lapsyadhvE; tE yuSmAkaM purAtanAn bhaviSyadvAdinO'pi tAdRg atAPayan|
फिलिप्पियों 4:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM prabhau sarvvadAnandata| puna rvadAmi yUyam Anandata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং প্ৰভৌ সৰ্ৱ্ৱদানন্দত| পুন ৰ্ৱদামি যূযম্ আনন্দত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং প্রভৌ সর্ৱ্ৱদানন্দত| পুন র্ৱদামি যূযম্ আনন্দত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ ပြဘော် သရွွဒါနန္ဒတ၊ ပုန ရွဒါမိ ယူယမ် အာနန္ဒတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં પ્રભૌ સર્વ્વદાનન્દત| પુન ર્વદામિ યૂયમ્ આનન્દત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM prabhau sarvvadAnandata| puna rvadAmi yUyam Anandata| |
tadA Anandata, tathA bhRzaM hlAdadhvanjca, yataH svargE bhUyAMsi phalAni lapsyadhvE; tE yuSmAkaM purAtanAn bhaviSyadvAdinO'pi tAdRg atAPayan|
atha nizIthasamayE paulasIlAvIzvaramuddizya prAthanAM gAnanjca kRtavantau, kArAsthitA lOkAzca tadazRNvan
kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|
aparaM pratyAzAyAm AnanditA duHkhasamayE ca dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|
zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|
yuSmAkaM sannidhau yaH susaMvAdO'smAbhi rghOSitastasmAd anyaH susaMvAdO'smAkaM svargIyadUtAnAM vA madhyE kEnacid yadi ghOSyatE tarhi sa zaptO bhavatu|
hE bhrAtaraH, zESE vadAmi yUyaM prabhAvAnandata| punaH punarEkasya vacO lEkhanaM mama klEzadaM nahi yuSmadarthanjca bhramanAzakaM bhavati|
kintu khrISTEna klEzAnAM sahabhAgitvAd Anandata tEna tasya pratApaprakAzE'pyAnanandEna praphullA bhaviSyatha|