lavaNaM bhadraM kintu yadi lavaNE svAdutA na tiSThati, tarhi katham AsvAdyuktaM kariSyatha? yUyaM lavaNayuktA bhavata parasparaM prEma kuruta|
फिलिप्पियों 4:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE ivadiyE hE suntukhi yuvAM prabhau EkabhAvE bhavatam Etad ahaM prArthayE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे इवदिये हे सुन्तुखि युवां प्रभौ एकभावे भवतम् एतद् अहं प्रार्थये। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে ইৱদিযে হে সুন্তুখি যুৱাং প্ৰভৌ একভাৱে ভৱতম্ এতদ্ অহং প্ৰাৰ্থযে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে ইৱদিযে হে সুন্তুখি যুৱাং প্রভৌ একভাৱে ভৱতম্ এতদ্ অহং প্রার্থযে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဣဝဒိယေ ဟေ သုန္တုခိ ယုဝါံ ပြဘော် ဧကဘာဝေ ဘဝတမ် ဧတဒ် အဟံ ပြာရ္ထယေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે ઇવદિયે હે સુન્તુખિ યુવાં પ્રભૌ એકભાવે ભવતમ્ એતદ્ અહં પ્રાર્થયે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he ivadiye he suntukhi yuvAM prabhau ekabhAve bhavatam etad ahaM prArthaye| |
lavaNaM bhadraM kintu yadi lavaNE svAdutA na tiSThati, tarhi katham AsvAdyuktaM kariSyatha? yUyaM lavaNayuktA bhavata parasparaM prEma kuruta|
hE bhrAtaraH, asmAkaM prabhuyIzukhrISTasya nAmnA yuSmAn vinayE'haM sarvvai ryuSmAbhirEkarUpANi vAkyAni kathyantAM yuSmanmadhyE bhinnasagghAtA na bhavantu manOvicArayOraikyEna yuSmAkaM siddhatvaM bhavatu|
kintu vayaM yadyad avagatA AsmastatrAsmAbhirEkO vidhirAcaritavya EkabhAvai rbhavitavyanjca|
svakarmmahEtunA ca prEmnA tAn atIvAdRyadhvamiti mama prArthanA, yUyaM parasparaM nirvvirOdhA bhavata|
aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|