yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|
फिलिप्पियों 4:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM yad dAnaM mRgayE tannahi kintu yuSmAkaM lAbhavarddhakaM phalaM mRgayE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं यद् दानं मृगये तन्नहि किन्तु युष्माकं लाभवर्द्धकं फलं मृगये। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং যদ্ দানং মৃগযে তন্নহি কিন্তু যুষ্মাকং লাভৱৰ্দ্ধকং ফলং মৃগযে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং যদ্ দানং মৃগযে তন্নহি কিন্তু যুষ্মাকং লাভৱর্দ্ধকং ফলং মৃগযে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ယဒ် ဒါနံ မၖဂယေ တန္နဟိ ကိန္တု ယုၐ္မာကံ လာဘဝရ္ဒ္ဓကံ ဖလံ မၖဂယေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં યદ્ દાનં મૃગયે તન્નહિ કિન્તુ યુષ્માકં લાભવર્દ્ધકં ફલં મૃગયે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM yad dAnaM mRgaye tannahi kintu yuSmAkaM lAbhavarddhakaM phalaM mRgaye| |
yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|
yadi yUyaM pracUraphalavantO bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyatE tathA yUyaM mama ziSyA iti parikSAyiSyadhvE|
atO mayA tat karmma sAdhayitvA tasmin phalE tEbhyaH samarpitE yuSmanmadhyEna spAniyAdEzO gamiSyatE|
ahaM puna rvadAmi kO'pi mAM nirbbOdhaM na manyatAM kinjca yadyapi nirbbOdhO bhavEyaM tathApi yUyaM nirbbOdhamiva mAmanugRhya kSaNaikaM yAvat mamAtmazlAghAm anujAnIta|
ataH prAk pratijnjAtaM yuSmAkaM dAnaM yat sanjcitaM bhavEt tacca yad grAhakatAyAH phalam abhUtvA dAnazIlatAyA Eva phalaM bhavEt tadarthaM mamAgrE gamanAya tatsanjcayanAya ca tAn bhrAtRn AdESTumahaM prayOjanam amanyE|
khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|
ahaM yad dainyakAraNAd idaM vadAmi tannahi yatO mama yA kAcid avasthA bhavEt tasyAM santOSTum azikSayaM|
vayaM kadApi stutivAdinO nAbhavAmEti yUyaM jAnItha kadApi chalavastrENa lObhaM nAcchAdayAmEtyasmin IzvaraH sAkSI vidyatE|
yatO'rthaspRhA sarvvESAM duritAnAM mUlaM bhavati tAmavalambya kEcid vizvAsAd abhraMzanta nAnAklEzaizca svAn avidhyan|
yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM
aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|
yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati|
yuSmAkaM madhyavarttI ya Izvarasya mESavRndO yUyaM taM pAlayata tasya vIkSaNaM kuruta ca, AvazyakatvEna nahi kintu svEcchAtO na va kulObhEna kintvicchukamanasA|
tE zApagrastA vaMzAH saralamArgaM vihAya biyOraputrasya biliyamasya vipathEna vrajantO bhrAntA abhavan| sa biliyamO 'pyadharmmAt prApyE pAritOSikE'prIyata,
aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|
tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|