ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलिप्पियों 3:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatO'ham aSTamadivasE tvakchEdaprApta isrAyElvaMzIyO binyAmInagOSThIya ibrikulajAta ibriyO vyavasthAcaraNE phirUzI

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतोऽहम् अष्टमदिवसे त्वक्छेदप्राप्त इस्रायेल्वंशीयो बिन्यामीनगोष्ठीय इब्रिकुलजात इब्रियो व्यवस्थाचरणे फिरूशी

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতোঽহম্ অষ্টমদিৱসে ৎৱক্ছেদপ্ৰাপ্ত ইস্ৰাযেল্ৱংশীযো বিন্যামীনগোষ্ঠীয ইব্ৰিকুলজাত ইব্ৰিযো ৱ্যৱস্থাচৰণে ফিৰূশী

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতোঽহম্ অষ্টমদিৱসে ৎৱক্ছেদপ্রাপ্ত ইস্রাযেল্ৱংশীযো বিন্যামীনগোষ্ঠীয ইব্রিকুলজাত ইব্রিযো ৱ্যৱস্থাচরণে ফিরূশী

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတော'ဟမ် အၐ္ဋမဒိဝသေ တွက္ဆေဒပြာပ္တ ဣသြာယေလွံၑီယော ဗိနျာမီနဂေါၐ္ဌီယ ဣဗြိကုလဇာတ ဣဗြိယော ဝျဝသ္ထာစရဏေ ဖိရူၑီ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતોઽહમ્ અષ્ટમદિવસે ત્વક્છેદપ્રાપ્ત ઇસ્રાયેલ્વંશીયો બિન્યામીનગોષ્ઠીય ઇબ્રિકુલજાત ઇબ્રિયો વ્યવસ્થાચરણે ફિરૂશી

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yato'ham aSTamadivase tvakchedaprApta isrAyelvaMzIyo binyAmInagoSThIya ibrikulajAta ibriyo vyavasthAcaraNe phirUzI

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलिप्पियों 3:5
16 अन्तरसन्दर्भाः  

tathASTamE dinE tE bAlakasya tvacaM chEttum Etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|


atha bAlakasya tvakchEdanakAlE'STamadivasE samupasthitE tasya garbbhasthitEH purvvaM svargIyadUtO yathAjnjApayat tadanurUpaM tE tannAmadhEyaM yIzuriti cakrirE|


tatO hEtO rnUtanyAM kutvAM navInadrAkSArasaH nidhAtavyastEnObhayasya rakSA bhavati|


pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|


anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|


tasmin samayE ziSyANAM bAhulyAt prAtyahikadAnasya vizrANanai rbhinnadEzIyAnAM vidhavAstrIgaNa upEkSitE sati ibrIyalOkaiH sahAnyadEzIyAnAM vivAda upAtiSThat|


IzvarENa svIkIyalOkA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yatO'hamapi binyAmInagOtrIya ibrAhImavaMzIya isrAyElIyalOkO'smi|


tE kim ibrilOkAH? ahamapIbrI| tE kim isrAyElIyAH? ahamapIsrAyElIyaH| tE kim ibrAhImO vaMzAH? ahamapIbrAhImO vaMzaH|