tathASTamE dinE tE bAlakasya tvacaM chEttum Etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|
फिलिप्पियों 3:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO'ham aSTamadivasE tvakchEdaprApta isrAyElvaMzIyO binyAmInagOSThIya ibrikulajAta ibriyO vyavasthAcaraNE phirUzI अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतोऽहम् अष्टमदिवसे त्वक्छेदप्राप्त इस्रायेल्वंशीयो बिन्यामीनगोष्ठीय इब्रिकुलजात इब्रियो व्यवस्थाचरणे फिरूशी সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতোঽহম্ অষ্টমদিৱসে ৎৱক্ছেদপ্ৰাপ্ত ইস্ৰাযেল্ৱংশীযো বিন্যামীনগোষ্ঠীয ইব্ৰিকুলজাত ইব্ৰিযো ৱ্যৱস্থাচৰণে ফিৰূশী সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতোঽহম্ অষ্টমদিৱসে ৎৱক্ছেদপ্রাপ্ত ইস্রাযেল্ৱংশীযো বিন্যামীনগোষ্ঠীয ইব্রিকুলজাত ইব্রিযো ৱ্যৱস্থাচরণে ফিরূশী သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော'ဟမ် အၐ္ဋမဒိဝသေ တွက္ဆေဒပြာပ္တ ဣသြာယေလွံၑီယော ဗိနျာမီနဂေါၐ္ဌီယ ဣဗြိကုလဇာတ ဣဗြိယော ဝျဝသ္ထာစရဏေ ဖိရူၑီ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતોઽહમ્ અષ્ટમદિવસે ત્વક્છેદપ્રાપ્ત ઇસ્રાયેલ્વંશીયો બિન્યામીનગોષ્ઠીય ઇબ્રિકુલજાત ઇબ્રિયો વ્યવસ્થાચરણે ફિરૂશી satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato'ham aSTamadivase tvakchedaprApta isrAyelvaMzIyo binyAmInagoSThIya ibrikulajAta ibriyo vyavasthAcaraNe phirUzI |
tathASTamE dinE tE bAlakasya tvacaM chEttum Etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|
atha bAlakasya tvakchEdanakAlE'STamadivasE samupasthitE tasya garbbhasthitEH purvvaM svargIyadUtO yathAjnjApayat tadanurUpaM tE tannAmadhEyaM yIzuriti cakrirE|
tatO hEtO rnUtanyAM kutvAM navInadrAkSArasaH nidhAtavyastEnObhayasya rakSA bhavati|
pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|
anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|
tasmin samayE ziSyANAM bAhulyAt prAtyahikadAnasya vizrANanai rbhinnadEzIyAnAM vidhavAstrIgaNa upEkSitE sati ibrIyalOkaiH sahAnyadEzIyAnAM vivAda upAtiSThat|
IzvarENa svIkIyalOkA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yatO'hamapi binyAmInagOtrIya ibrAhImavaMzIya isrAyElIyalOkO'smi|
tE kim ibrilOkAH? ahamapIbrI| tE kim isrAyElIyAH? ahamapIsrAyElIyaH| tE kim ibrAhImO vaMzAH? ahamapIbrAhImO vaMzaH|