kintu prayOjanIyam EkamAtram AstE| aparanjca yamuttamaM bhAgaM kOpi harttuM na zaknOti saEva mariyamA vRtaH|
फिलिप्पियों 3:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE bhrAtaraH, mayA tad dhAritam iti na manyatE kintvEtadaikamAtraM vadAmi yAni pazcAt sthitAni tAni vismRtyAham agrasthitAnyuddizya अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे भ्रातरः, मया तद् धारितम् इति न मन्यते किन्त्वेतदैकमात्रं वदामि यानि पश्चात् स्थितानि तानि विस्मृत्याहम् अग्रस्थितान्युद्दिश्य সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে ভ্ৰাতৰঃ, মযা তদ্ ধাৰিতম্ ইতি ন মন্যতে কিন্ত্ৱেতদৈকমাত্ৰং ৱদামি যানি পশ্চাৎ স্থিতানি তানি ৱিস্মৃত্যাহম্ অগ্ৰস্থিতান্যুদ্দিশ্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে ভ্রাতরঃ, মযা তদ্ ধারিতম্ ইতি ন মন্যতে কিন্ত্ৱেতদৈকমাত্রং ৱদামি যানি পশ্চাৎ স্থিতানি তানি ৱিস্মৃত্যাহম্ অগ্রস্থিতান্যুদ্দিশ্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဘြာတရး, မယာ တဒ် ဓာရိတမ် ဣတိ န မနျတေ ကိန္တွေတဒဲကမာတြံ ဝဒါမိ ယာနိ ပၑ္စာတ် သ္ထိတာနိ တာနိ ဝိသ္မၖတျာဟမ် အဂြသ္ထိတာနျုဒ္ဒိၑျ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે ભ્રાતરઃ, મયા તદ્ ધારિતમ્ ઇતિ ન મન્યતે કિન્ત્વેતદૈકમાત્રં વદામિ યાનિ પશ્ચાત્ સ્થિતાનિ તાનિ વિસ્મૃત્યાહમ્ અગ્રસ્થિતાન્યુદ્દિશ્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he bhrAtaraH, mayA tad dhAritam iti na manyate kintvetadaikamAtraM vadAmi yAni pazcAt sthitAni tAni vismRtyAham agrasthitAnyuddizya |
kintu prayOjanIyam EkamAtram AstE| aparanjca yamuttamaM bhAgaM kOpi harttuM na zaknOti saEva mariyamA vRtaH|
tadAnIM yIzustaM prOktavAn, yO janO lAggalE karamarpayitvA pazcAt pazyati sa IzvarIyarAjyaM nArhati|
atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|
atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|
mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrISTEna dhAritastad dhArayituM dhAvAmi|
kinjcAdhunApyahaM matprabhOH khrISTasya yIzO rjnjAnasyOtkRSTatAM buddhvA tat sarvvaM kSatiM manyE|
vayaM mRtijanakakarmmabhyO manaHparAvarttanam IzvarE vizvAsO majjanazikSaNaM hastArpaNaM mRtalOkAnAm utthAnam
hE priyatamAH, yUyam EtadEkaM vAkyam anavagatA mA bhavata yat prabhOH sAkSAd dinamEkaM varSasahasravad varSasahasranjca dinaikavat|