ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलिप्पियों 2:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kEvalam AtmahitAya na cESTamAnAH parahitAyApi cESTadhvaM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

केवलम् आत्महिताय न चेष्टमानाः परहितायापि चेष्टध्वं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কেৱলম্ আত্মহিতায ন চেষ্টমানাঃ পৰহিতাযাপি চেষ্টধ্ৱং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কেৱলম্ আত্মহিতায ন চেষ্টমানাঃ পরহিতাযাপি চেষ্টধ্ৱং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကေဝလမ် အာတ္မဟိတာယ န စေၐ္ဋမာနား ပရဟိတာယာပိ စေၐ္ဋဓွံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કેવલમ્ આત્મહિતાય ન ચેષ્ટમાનાઃ પરહિતાયાપિ ચેષ્ટધ્વં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kevalam AtmahitAya na ceSTamAnAH parahitAyApi ceSTadhvaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलिप्पियों 2:4
15 अन्तरसन्दर्भाः  

kintu yO janO mayi kRtavizvAsAnAmEtESAM kSudraprANinAm EkasyApi vidhniM janayati, kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM zrEyaH|


yE janA Anandanti taiH sArddham Anandata yE ca rudanti taiH saha rudita|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|


AtmahitaH kEnApi na cESTitavyaH kintu sarvvaiH parahitazcESTitavyaH|


asmAkaM paricaryyA yanniSkalagkA bhavEt tadarthaM vayaM kutrApi vighnaM na janayAmaH,


yatO'parE sarvvE yIzOH khrISTasya viSayAn na cintayanta AtmaviSayAn cintayanti|


kinjca tvaM svasamIpavAsini svAtmavat prIyasva, EtacchAstrIyavacanAnusAratO yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|