ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलिप्पियों 2:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa pIPayA mRtakalpO'bhavaditi satyaM kintvIzvarastaM dayitavAn mama ca duHkhAt paraM punarduHkhaM yanna bhavEt tadarthaM kEvalaM taM na dayitvA mAmapi dayitavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

स पीडया मृतकल्पोऽभवदिति सत्यं किन्त्वीश्वरस्तं दयितवान् मम च दुःखात् परं पुनर्दुःखं यन्न भवेत् तदर्थं केवलं तं न दयित्वा मामपि दयितवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স পীডযা মৃতকল্পোঽভৱদিতি সত্যং কিন্ত্ৱীশ্ৱৰস্তং দযিতৱান্ মম চ দুঃখাৎ পৰং পুনৰ্দুঃখং যন্ন ভৱেৎ তদৰ্থং কেৱলং তং ন দযিৎৱা মামপি দযিতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স পীডযা মৃতকল্পোঽভৱদিতি সত্যং কিন্ত্ৱীশ্ৱরস্তং দযিতৱান্ মম চ দুঃখাৎ পরং পুনর্দুঃখং যন্ন ভৱেৎ তদর্থং কেৱলং তং ন দযিৎৱা মামপি দযিতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ ပီဍယာ မၖတကလ္ပော'ဘဝဒိတိ သတျံ ကိန္တွီၑွရသ္တံ ဒယိတဝါန် မမ စ ဒုးခါတ် ပရံ ပုနရ္ဒုးခံ ယန္န ဘဝေတ် တဒရ္ထံ ကေဝလံ တံ န ဒယိတွာ မာမပိ ဒယိတဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ પીડયા મૃતકલ્પોઽભવદિતિ સત્યં કિન્ત્વીશ્વરસ્તં દયિતવાન્ મમ ચ દુઃખાત્ પરં પુનર્દુઃખં યન્ન ભવેત્ તદર્થં કેવલં તં ન દયિત્વા મામપિ દયિતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa pIDayA mRtakalpo'bhavaditi satyaM kintvIzvarastaM dayitavAn mama ca duHkhAt paraM punarduHkhaM yanna bhavet tadarthaM kevalaM taM na dayitvA mAmapi dayitavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलिप्पियों 2:27
23 अन्तरसन्दर्भाः  

tasmin samayE rugnA satI prANAn atyajat, tatO lOkAstAM prakSAlyOparisthaprakOSThE zAyayitvAsthApayan|


mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat, Izvarazca vizvAsyaH sO'tizaktyAM parIkSAyAM patanAt yuSmAn rakSiSyati, parIkSA ca yad yuSmAbhiH sOPhuM zakyatE tadarthaM tayA saha nistArasya panthAnaM nirUpayiSyati|


ataH sa duHkhasAgarE yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca|


yataH sa yuSmAn sarvvAn akAgkSata yuSmAbhistasya rOgasya vArttAzrAvIti buddhvA paryyazOcacca|


ataEva yUyaM taM vilOkya yat punarAnandEta mamApi duHkhasya hrAsO yad bhavEt tadartham ahaM tvarayA tam aprESayaM|


yatO mama sEvanE yuSmAkaM truTiM pUrayituM sa prANAn paNIkRtya khrISTasya kAryyArthaM mRtaprAyE'bhavat|