tasmin samayE rugnA satI prANAn atyajat, tatO lOkAstAM prakSAlyOparisthaprakOSThE zAyayitvAsthApayan|
फिलिप्पियों 2:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa pIPayA mRtakalpO'bhavaditi satyaM kintvIzvarastaM dayitavAn mama ca duHkhAt paraM punarduHkhaM yanna bhavEt tadarthaM kEvalaM taM na dayitvA mAmapi dayitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स पीडया मृतकल्पोऽभवदिति सत्यं किन्त्वीश्वरस्तं दयितवान् मम च दुःखात् परं पुनर्दुःखं यन्न भवेत् तदर्थं केवलं तं न दयित्वा मामपि दयितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স পীডযা মৃতকল্পোঽভৱদিতি সত্যং কিন্ত্ৱীশ্ৱৰস্তং দযিতৱান্ মম চ দুঃখাৎ পৰং পুনৰ্দুঃখং যন্ন ভৱেৎ তদৰ্থং কেৱলং তং ন দযিৎৱা মামপি দযিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স পীডযা মৃতকল্পোঽভৱদিতি সত্যং কিন্ত্ৱীশ্ৱরস্তং দযিতৱান্ মম চ দুঃখাৎ পরং পুনর্দুঃখং যন্ন ভৱেৎ তদর্থং কেৱলং তং ন দযিৎৱা মামপি দযিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ပီဍယာ မၖတကလ္ပော'ဘဝဒိတိ သတျံ ကိန္တွီၑွရသ္တံ ဒယိတဝါန် မမ စ ဒုးခါတ် ပရံ ပုနရ္ဒုးခံ ယန္န ဘဝေတ် တဒရ္ထံ ကေဝလံ တံ န ဒယိတွာ မာမပိ ဒယိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ પીડયા મૃતકલ્પોઽભવદિતિ સત્યં કિન્ત્વીશ્વરસ્તં દયિતવાન્ મમ ચ દુઃખાત્ પરં પુનર્દુઃખં યન્ન ભવેત્ તદર્થં કેવલં તં ન દયિત્વા મામપિ દયિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa pIDayA mRtakalpo'bhavaditi satyaM kintvIzvarastaM dayitavAn mama ca duHkhAt paraM punarduHkhaM yanna bhavet tadarthaM kevalaM taM na dayitvA mAmapi dayitavAn| |
tasmin samayE rugnA satI prANAn atyajat, tatO lOkAstAM prakSAlyOparisthaprakOSThE zAyayitvAsthApayan|
mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat, Izvarazca vizvAsyaH sO'tizaktyAM parIkSAyAM patanAt yuSmAn rakSiSyati, parIkSA ca yad yuSmAbhiH sOPhuM zakyatE tadarthaM tayA saha nistArasya panthAnaM nirUpayiSyati|
ataH sa duHkhasAgarE yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca|
yataH sa yuSmAn sarvvAn akAgkSata yuSmAbhistasya rOgasya vArttAzrAvIti buddhvA paryyazOcacca|
ataEva yUyaM taM vilOkya yat punarAnandEta mamApi duHkhasya hrAsO yad bhavEt tadartham ahaM tvarayA tam aprESayaM|
yatO mama sEvanE yuSmAkaM truTiM pUrayituM sa prANAn paNIkRtya khrISTasya kAryyArthaM mRtaprAyE'bhavat|