divAnizaM sadA parvvataM zmazAnanjca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn|
फिलिप्पियों 1:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yati vArAn yuSmAkaM smarAmi tati vArAn A prathamAd adya yAvad अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতি ৱাৰান্ যুষ্মাকং স্মৰামি ততি ৱাৰান্ আ প্ৰথমাদ্ অদ্য যাৱদ্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতি ৱারান্ যুষ্মাকং স্মরামি ততি ৱারান্ আ প্রথমাদ্ অদ্য যাৱদ্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတိ ဝါရာန် ယုၐ္မာကံ သ္မရာမိ တတိ ဝါရာန် အာ ပြထမာဒ် အဒျ ယာဝဒ္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતિ વારાન્ યુષ્માકં સ્મરામિ તતિ વારાન્ આ પ્રથમાદ્ અદ્ય યાવદ્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yati vArAn yuSmAkaM smarAmi tati vArAn A prathamAd adya yAvad |
divAnizaM sadA parvvataM zmazAnanjca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn|
tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|
tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasya prayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd ya AnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAt svargE 'dhikAnandO jAyatE|
aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataM yuSmAkaM samIpaM yAtuM kathamapi yat suyOgaM prApnOmi, EtadarthaM nirantaraM nAmAnyuccArayan nijAsu sarvvaprArthanAsu sarvvadA nivEdayAmi,
yatO'nEkE vipathE caranti tE ca khrISTasya kruzasya zatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyatE|
hE madIyAnandamukuTasvarUpAH priyatamA abhISTatamA bhrAtaraH, hE mama snEhapAtrAH, yUyam itthaM pabhau sthirAstiSThata|
yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatE tEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAham AnandAmi|
vayaM sarvvESAM yuSmAkaM kRtE IzvaraM dhanyaM vadAmaH prArthanAsamayE yuSmAkaM nAmOccArayAmaH,
hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|
vayaM pitRtO yAm AjnjAM prAptavantastadanusArENa tava kEcid AtmajAH satyamatam AcarantyEtasya pramANaM prApyAhaM bhRzam AnanditavAn|