aparanjca pUrvvaM yUyaM pApasya bhRtyA AstEti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manObhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdO bhavatu|
फिलिप्पियों 1:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM nirantaraM nijasarvvaprArthanAsu yuSmAkaM sarvvESAM kRtE sAnandaM prArthanAM kurvvan अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং নিৰন্তৰং নিজসৰ্ৱ্ৱপ্ৰাৰ্থনাসু যুষ্মাকং সৰ্ৱ্ৱেষাং কৃতে সানন্দং প্ৰাৰ্থনাং কুৰ্ৱ্ৱন্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং নিরন্তরং নিজসর্ৱ্ৱপ্রার্থনাসু যুষ্মাকং সর্ৱ্ৱেষাং কৃতে সানন্দং প্রার্থনাং কুর্ৱ্ৱন্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ နိရန္တရံ နိဇသရွွပြာရ္ထနာသု ယုၐ္မာကံ သရွွေၐာံ ကၖတေ သာနန္ဒံ ပြာရ္ထနာံ ကုရွွန္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં નિરન્તરં નિજસર્વ્વપ્રાર્થનાસુ યુષ્માકં સર્વ્વેષાં કૃતે સાનન્દં પ્રાર્થનાં કુર્વ્વન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM nirantaraM nijasarvvaprArthanAsu yuSmAkaM sarvveSAM kRte sAnandaM prArthanAM kurvvan |
aparanjca pUrvvaM yUyaM pApasya bhRtyA AstEti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manObhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdO bhavatu|
IzvarO yIzukhrISTEna yuSmAn prati prasAdaM prakAzitavAn, tasmAdahaM yuSmannimittaM sarvvadA madIyEzvaraM dhanyaM vadAmi|
vayanjcAsmadIyEzvarasya sAkSAd yuSmattO jAtEna yEnAnandEna praphullA bhavAmastasya kRtsnasyAnandasya yOgyarUpENEzvaraM dhanyaM vadituM kathaM zakSyAmaH?
hE bhrAtaraH, yuSmAkaM kRtE sarvvadA yathAyOgyam Izvarasya dhanyavAdO 'smAbhiH karttavyaH, yatO hEtO ryuSmAkaM vizvAsa uttarOttaraM varddhatE parasparam Ekaikasya prEma ca bahuphalaM bhavati|
aham A pUrvvapuruSAt yam IzvaraM pavitramanasA sEvE taM dhanyaM vadanaM kathayAmi, aham ahOrAtraM prArthanAsamayE tvAM nirantaraM smarAmi|