tathA yUyamapi sAmprataM zOkAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tEna yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam Anandanjca kOpi harttuM na zakSyati|
फिलिप्पियों 1:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEna ca mattO'rthatO yuSmatsamIpE mama punarupasthitatvAt yUyaM khrISTEna yIzunA bahutaram AhlAdaM lapsyadhvE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेन च मत्तोऽर्थतो युष्मत्समीपे मम पुनरुपस्थितत्वात् यूयं ख्रीष्टेन यीशुना बहुतरम् आह्लादं लप्स्यध्वे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেন চ মত্তোঽৰ্থতো যুষ্মৎসমীপে মম পুনৰুপস্থিতৎৱাৎ যূযং খ্ৰীষ্টেন যীশুনা বহুতৰম্ আহ্লাদং লপ্স্যধ্ৱে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেন চ মত্তোঽর্থতো যুষ্মৎসমীপে মম পুনরুপস্থিতৎৱাৎ যূযং খ্রীষ্টেন যীশুনা বহুতরম্ আহ্লাদং লপ্স্যধ্ৱে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေန စ မတ္တော'ရ္ထတော ယုၐ္မတ္သမီပေ မမ ပုနရုပသ္ထိတတွာတ် ယူယံ ခြီၐ္ဋေန ယီၑုနာ ဗဟုတရမ် အာဟ္လာဒံ လပ္သျဓွေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેન ચ મત્તોઽર્થતો યુષ્મત્સમીપે મમ પુનરુપસ્થિતત્વાત્ યૂયં ખ્રીષ્ટેન યીશુના બહુતરમ્ આહ્લાદં લપ્સ્યધ્વે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tena ca matto'rthato yuSmatsamIpe mama punarupasthitatvAt yUyaM khrISTena yIzunA bahutaram AhlAdaM lapsyadhve| |
tathA yUyamapi sAmprataM zOkAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tEna yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam Anandanjca kOpi harttuM na zakSyati|
pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|
yUyamitaH pUrvvamapyasmAn aMzatO gRhItavantaH, yataH prabhO ryIzukhrISTasya dinE yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati|
anEna vayaM yuSmAkaM sannidhau punaH svAn prazaMsAma iti nahi kintu yE manO vinA mukhaiH zlAghantE tEbhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH zlAghituM zaknutha tAdRzam upAyaM yuSmabhyaM vitarAmaH|
pUrvvaM tasya samIpE'haM yuSmAbhiryad azlAghE tEna nAlajjE kintu vayaM yadvad yuSmAn prati satyabhAvEna sakalam abhASAmahi tadvat tItasya samIpE'smAkaM zlAghanamapi satyaM jAtaM|
yuSmAn prati mama mahEtsAhO jAyatE yuSmAn adhyahaM bahu zlAghE ca tEna sarvvaklEzasamayE'haM sAntvanayA pUrNO harSENa praphullitazca bhavAmi|
ata EkaikEna janEna svakIyakarmmaNaH parIkSA kriyatAM tEna paraM nAlOkya kEvalam AtmAlOkanAt tasya zlaghA sambhaviSyati|
hE bhrAtaraH, zESE vadAmi yUyaM prabhAvAnandata| punaH punarEkasya vacO lEkhanaM mama klEzadaM nahi yuSmadarthanjca bhramanAzakaM bhavati|
vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE|
mamOpakArAya yuSmAkaM yA cintA pUrvvam AsIt kintu karmmadvAraM na prApnOt idAnIM sA punaraphalat ityasmin prabhau mama paramAhlAdO'jAyata|