hE bhrAtarO yUyaM yuSmAkam adhipatayazca ajnjAtvA karmmANyEtAni kRtavanta idAnIM mamaiSa bOdhO jAyatE|
फिलिप्पियों 1:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yadi zarIrE mayA jIvitavyaM tarhi tat karmmaphalaM phaliSyati tasmAt kiM varitavyaM tanmayA na jnjAyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यदि शरीरे मया जीवितव्यं तर्हि तत् कर्म्मफलं फलिष्यति तस्मात् किं वरितव्यं तन्मया न ज्ञायते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যদি শৰীৰে মযা জীৱিতৱ্যং তৰ্হি তৎ কৰ্ম্মফলং ফলিষ্যতি তস্মাৎ কিং ৱৰিতৱ্যং তন্মযা ন জ্ঞাযতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যদি শরীরে মযা জীৱিতৱ্যং তর্হি তৎ কর্ম্মফলং ফলিষ্যতি তস্মাৎ কিং ৱরিতৱ্যং তন্মযা ন জ্ঞাযতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယဒိ ၑရီရေ မယာ ဇီဝိတဝျံ တရှိ တတ် ကရ္မ္မဖလံ ဖလိၐျတိ တသ္မာတ် ကိံ ဝရိတဝျံ တန္မယာ န ဇ္ဉာယတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યદિ શરીરે મયા જીવિતવ્યં તર્હિ તત્ કર્મ્મફલં ફલિષ્યતિ તસ્માત્ કિં વરિતવ્યં તન્મયા ન જ્ઞાયતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yadi zarIre mayA jIvitavyaM tarhi tat karmmaphalaM phaliSyati tasmAt kiM varitavyaM tanmayA na jJAyate| |
hE bhrAtarO yUyaM yuSmAkam adhipatayazca ajnjAtvA karmmANyEtAni kRtavanta idAnIM mamaiSa bOdhO jAyatE|
hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE|
IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi| aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM na jAnItha?
khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|
dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|
yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|
itibhAvEna yUyamapi susajjIbhUya dEhavAsasyAvaziSTaM samayaM punarmAnavAnAm icchAsAdhanArthaM nahi kintvIzvarasyEcchAsAdhanArthaM yApayata|