tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|
फिलिप्पियों 1:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmabhyaM prasAdasya zAntEzca bhOgaM dEyAstAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मभ्यं प्रसादस्य शान्तेश्च भोगं देयास्तां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাকং তাত ঈশ্ৱৰঃ প্ৰভু ৰ্যীশুখ্ৰীষ্টশ্চ যুষ্মভ্যং প্ৰসাদস্য শান্তেশ্চ ভোগং দেযাস্তাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাকং তাত ঈশ্ৱরঃ প্রভু র্যীশুখ্রীষ্টশ্চ যুষ্মভ্যং প্রসাদস্য শান্তেশ্চ ভোগং দেযাস্তাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာကံ တာတ ဤၑွရး ပြဘု ရျီၑုခြီၐ္ဋၑ္စ ယုၐ္မဘျံ ပြသာဒသျ ၑာန္တေၑ္စ ဘောဂံ ဒေယာသ္တာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માકં તાત ઈશ્વરઃ પ્રભુ ર્યીશુખ્રીષ્ટશ્ચ યુષ્મભ્યં પ્રસાદસ્ય શાન્તેશ્ચ ભોગં દેયાસ્તાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmabhyaM prasAdasya zAntezca bhogaM deyAstAM| |
tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|
asmAkaM tAtasyEzvarasya prabhOryIzukhrISTasya cAnugrahaH zAntizca yuSmAsu varttatAM|
ahaM nirantaraM nijasarvvaprArthanAsu yuSmAkaM sarvvESAM kRtE sAnandaM prArthanAM kurvvan
piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|