tataH sO'vAdIt bhavAn yE yE lOkAzca mama kathAm adya zRNvanti prAyENa iti nahi kintvEtat zRgkhalabandhanaM vinA sarvvathA tE sarvvE mAdRzA bhavantvitIzvasya samIpE prArthayE'ham|
फिलिप्पियों 1:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam ahaM khrISTasya kRtE baddhO'smIti rAjapuryyAm anyasthAnESu ca sarvvESAM nikaTE suspaSTam abhavat, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरम् अहं ख्रीष्टस्य कृते बद्धोऽस्मीति राजपुर्य्याम् अन्यस्थानेषु च सर्व्वेषां निकटे सुस्पष्टम् अभवत्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ অহং খ্ৰীষ্টস্য কৃতে বদ্ধোঽস্মীতি ৰাজপুৰ্য্যাম্ অন্যস্থানেষু চ সৰ্ৱ্ৱেষাং নিকটে সুস্পষ্টম্ অভৱৎ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ অহং খ্রীষ্টস্য কৃতে বদ্ধোঽস্মীতি রাজপুর্য্যাম্ অন্যস্থানেষু চ সর্ৱ্ৱেষাং নিকটে সুস্পষ্টম্ অভৱৎ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် အဟံ ခြီၐ္ဋသျ ကၖတေ ဗဒ္ဓေါ'သ္မီတိ ရာဇပုရျျာမ် အနျသ္ထာနေၐု စ သရွွေၐာံ နိကဋေ သုသ္ပၐ္ဋမ် အဘဝတ်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ અહં ખ્રીષ્ટસ્ય કૃતે બદ્ધોઽસ્મીતિ રાજપુર્ય્યામ્ અન્યસ્થાનેષુ ચ સર્વ્વેષાં નિકટે સુસ્પષ્ટમ્ અભવત્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparam ahaM khrISTasya kRte baddho'smIti rAjapuryyAm anyasthAneSu ca sarvveSAM nikaTe suspaSTam abhavat, |
tataH sO'vAdIt bhavAn yE yE lOkAzca mama kathAm adya zRNvanti prAyENa iti nahi kintvEtat zRgkhalabandhanaM vinA sarvvathA tE sarvvE mAdRzA bhavantvitIzvasya samIpE prArthayE'ham|
gOpanE parasparaM vivicya kathitavanta ESa janO bandhanArhaM prANahananArhaM vA kimapi karmma nAkarOt|
dinatrayAt paraM paulastaddEzasthAn pradhAnayihUdina AhUtavAn tatastESu samupasthitESu sa kathitavAn, hE bhrAtRgaNa nijalOkAnAM pUrvvapuruSANAM vA rItE rviparItaM kinjcana karmmAhaM nAkaravaM tathApi yirUzAlamanivAsinO lOkA mAM bandiM kRtvA rOmilOkAnAM hastESu samarpitavantaH|
EtatkAraNAd ahaM yuSmAn draSTuM saMlapitunjcAhUyam isrAyElvazIyAnAM pratyAzAhEtOham EtEna zugkhalEna baddhO'bhavam|
itthaM paulaH sampUrNaM vatsaradvayaM yAvad bhATakIyE vAsagRhE vasan yE lOkAstasya sannidhim Agacchanti tAn sarvvAnEva parigRhlan,
atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi|
atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa
tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|
tasmAt mama yAdRzaM yuddhaM yuSmAbhiradarzi sAmprataM zrUyatE ca tAdRzaM yuddhaM yuSmAkam api bhavati|
yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|
tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|