ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलेमोन 1:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tvayA yat karttavyaM tat tvAm AjnjApayituM yadyapyahaM khrISTEnAtIvOtsukO bhavEyaM tathApi vRddha

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

त्वया यत् कर्त्तव्यं तत् त्वाम् आज्ञापयितुं यद्यप्यहं ख्रीष्टेनातीवोत्सुको भवेयं तथापि वृद्ध

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৎৱযা যৎ কৰ্ত্তৱ্যং তৎ ৎৱাম্ আজ্ঞাপযিতুং যদ্যপ্যহং খ্ৰীষ্টেনাতীৱোৎসুকো ভৱেযং তথাপি ৱৃদ্ধ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৎৱযা যৎ কর্ত্তৱ্যং তৎ ৎৱাম্ আজ্ঞাপযিতুং যদ্যপ্যহং খ্রীষ্টেনাতীৱোৎসুকো ভৱেযং তথাপি ৱৃদ্ধ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တွယာ ယတ် ကရ္တ္တဝျံ တတ် တွာမ် အာဇ္ဉာပယိတုံ ယဒျပျဟံ ခြီၐ္ဋေနာတီဝေါတ္သုကော ဘဝေယံ တထာပိ ဝၖဒ္ဓ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ત્વયા યત્ કર્ત્તવ્યં તત્ ત્વામ્ આજ્ઞાપયિતું યદ્યપ્યહં ખ્રીષ્ટેનાતીવોત્સુકો ભવેયં તથાપિ વૃદ્ધ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tvayA yat karttavyaM tat tvAm AjJApayituM yadyapyahaM khrISTenAtIvotsuko bhaveyaM tathApi vRddha

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलेमोन 1:8
7 अन्तरसन्दर्भाः  

yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE|


daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahE, kintvaparasya kasyacid yEna pragalbhatA jAyatE tEna mamApi pragalbhatA jAyata iti nirbbOdhEnEva mayA vaktavyaM|


aparaM kutsitAlApaH pralApaH zlESOktizca na bhavatu yata EtAnyanucitAni kintvIzvarasya dhanyavAdO bhavatu|


aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|


vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|