anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra|
फिलेमोन 1:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAsu yadyat saujanyaM vidyatE tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jnjAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavEt tadaham icchAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अस्मासु यद्यत् सौजन्यं विद्यते तत् सर्व्वं ख्रीष्टं यीशुं यत् प्रति भवतीति ज्ञानाय तव विश्वासमूलिका दानशीलता यत् सफला भवेत् तदहम् इच्छामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাসু যদ্যৎ সৌজন্যং ৱিদ্যতে তৎ সৰ্ৱ্ৱং খ্ৰীষ্টং যীশুং যৎ প্ৰতি ভৱতীতি জ্ঞানায তৱ ৱিশ্ৱাসমূলিকা দানশীলতা যৎ সফলা ভৱেৎ তদহম্ ইচ্ছামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাসু যদ্যৎ সৌজন্যং ৱিদ্যতে তৎ সর্ৱ্ৱং খ্রীষ্টং যীশুং যৎ প্রতি ভৱতীতি জ্ঞানায তৱ ৱিশ্ৱাসমূলিকা দানশীলতা যৎ সফলা ভৱেৎ তদহম্ ইচ্ছামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာသု ယဒျတ် သော်ဇနျံ ဝိဒျတေ တတ် သရွွံ ခြီၐ္ဋံ ယီၑုံ ယတ် ပြတိ ဘဝတီတိ ဇ္ဉာနာယ တဝ ဝိၑွာသမူလိကာ ဒါနၑီလတာ ယတ် သဖလာ ဘဝေတ် တဒဟမ် ဣစ္ဆာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માસુ યદ્યત્ સૌજન્યં વિદ્યતે તત્ સર્વ્વં ખ્રીષ્ટં યીશું યત્ પ્રતિ ભવતીતિ જ્ઞાનાય તવ વિશ્વાસમૂલિકા દાનશીલતા યત્ સફલા ભવેત્ તદહમ્ ઇચ્છામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAsu yadyat saujanyaM vidyate tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jJAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavet tadaham icchAmi| |
anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra|
yEna mAnavA yuSmAkaM satkarmmANi vilOkya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, tESAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|
tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsu sO'dhOmukhaH patan IzvaramArAdhya yuSmanmadhya IzvarO vidyatE iti satyaM kathAmEtAM kathayiSyati|
yasmAd atra kAryyasAdhanArthaM mamAntikE bRhad dvAraM muktaM bahavO vipakSA api vidyantE|
hE bhrAtaraH, zESE vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyENa yEna kEnacit prakArENa vA guNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|
vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRtE prArthanAM kurmmaH phalatO yUyaM yat pUrNAbhyAm AtmikajnjAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpENAvagacchEta,
svasraSTuH pratimUrtyA tattvajnjAnAya nUtanIkRtaM navInapuruSaM parihitavantazca|
aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|
yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati|
hE mama bhrAtaraH, mama pratyayO'stIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tEna kiM phalaM? tEna pratyayEna kiM tasya paritrANaM bhavituM zaknOti?
dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamO bhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rna nindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|
hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi
yE ca khrISTadharmmE yuSmAkaM sadAcAraM dUSayanti tE duSkarmmakAriNAmiva yuSmAkam apavAdEna yat lajjitA bhavEyustadarthaM yuSmAkam uttamaH saMvEdO bhavatu|
EtAni yadi yuSmAsu vidyantEे varddhantE ca tarhyasmatprabhO ryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca na sthApayiSyanti|