फिलेमोन 1:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script prArthanAsamayE tava nAmOccArayan nirantaraM mamEzvaraM dhanyaM vadAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari प्रार्थनासमये तव नामोच्चारयन् निरन्तरं ममेश्वरं धन्यं वदामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰাৰ্থনাসমযে তৱ নামোচ্চাৰযন্ নিৰন্তৰং মমেশ্ৱৰং ধন্যং ৱদামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রার্থনাসমযে তৱ নামোচ্চারযন্ নিরন্তরং মমেশ্ৱরং ধন্যং ৱদামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြာရ္ထနာသမယေ တဝ နာမောစ္စာရယန် နိရန္တရံ မမေၑွရံ ဓနျံ ဝဒါမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રાર્થનાસમયે તવ નામોચ્ચારયન્ નિરન્તરં મમેશ્વરં ધન્યં વદામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script prArthanAsamaye tava nAmoccArayan nirantaraM mamezvaraM dhanyaM vadAmi| |
pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|
khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|
prabhau yIzau yuSmAkaM vizvAsaH sarvvESu pavitralOkESu prEma cAsta iti vArttAM zrutvAhamapi
vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svargE nihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabhO ryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|
kintvadhunA tImathiyO yuSmatsamIpAd asmatsannidhim Agatya yuSmAkaM vizvAsaprEmaNI adhyasmAn suvArttAM jnjApitavAn vayanjca yathA yuSmAn smarAmastathA yUyamapyasmAn sarvvadA praNayEna smaratha draSTum AkAgkSadhvE cEti kathitavAn|
hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|
aparaM tasyEyamAjnjA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjnjAnusArENa ca parasparaM prEma kurmmaH|