aparaM jnjAnasya satyatAyAzcAkarasvarUpaM zAstraM mama samIpE vidyata atO 'ndhalOkAnAM mArgadarzayitA
फिलेमोन 1:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tavAjnjAgrAhitvE vizvasya mayA Etat likhyatE mayA yaducyatE tatO'dhikaM tvayA kAriSyata iti jAnAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तवाज्ञाग्राहित्वे विश्वस्य मया एतत् लिख्यते मया यदुच्यते ततोऽधिकं त्वया कारिष्यत इति जानामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৱাজ্ঞাগ্ৰাহিৎৱে ৱিশ্ৱস্য মযা এতৎ লিখ্যতে মযা যদুচ্যতে ততোঽধিকং ৎৱযা কাৰিষ্যত ইতি জানামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৱাজ্ঞাগ্রাহিৎৱে ৱিশ্ৱস্য মযা এতৎ লিখ্যতে মযা যদুচ্যতে ততোঽধিকং ৎৱযা কারিষ্যত ইতি জানামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဝါဇ္ဉာဂြာဟိတွေ ဝိၑွသျ မယာ ဧတတ် လိချတေ မယာ ယဒုစျတေ တတော'ဓိကံ တွယာ ကာရိၐျတ ဣတိ ဇာနာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તવાજ્ઞાગ્રાહિત્વે વિશ્વસ્ય મયા એતત્ લિખ્યતે મયા યદુચ્યતે તતોઽધિકં ત્વયા કારિષ્યત ઇતિ જાનામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tavAjJAgrAhitve vizvasya mayA etat likhyate mayA yaducyate tato'dhikaM tvayA kAriSyata iti jAnAmi| |
aparaM jnjAnasya satyatAyAzcAkarasvarUpaM zAstraM mama samIpE vidyata atO 'ndhalOkAnAM mArgadarzayitA
mama yO harSaH sa yuSmAkaM sarvvESAM harSa EvEti nizcitaM mayAbOdhi; ataEva yairahaM harSayitavyastai rmadupasthitisamayE yanmama zOkO na jAyEta tadarthamEva yuSmabhyam EtAdRzaM patraM mayA likhitaM|
tAbhyAM sahApara EkO yO bhrAtAsmAbhiH prESitaH sO'smAbhi rbahuviSayESu bahavArAn parIkSita udyOgIva prakAzitazca kintvadhunA yuSmAsu dRPhavizvAsAt tasyOtsAhO bahu vavRdhE|
yuSmAkaM mati rvikAraM na gamiSyatItyahaM yuSmAnadhi prabhunAzaMsE; kintu yO yuSmAn vicAralayati sa yaH kazcid bhavEt samucitaM daNPaM prApsyati|
yUyam asmAbhi ryad AdizyadhvE tat kurutha kariSyatha cEti vizvAsO yuSmAnadhi prabhunAsmAkaM jAyatE|