ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलेमोन 1:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bhO bhrAtaH, prabhOH kRtE mama vAnjchAM pUraya khrISTasya kRtE mama prANAn ApyAyaya|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

भो भ्रातः, प्रभोः कृते मम वाञ्छां पूरय ख्रीष्टस्य कृते मम प्राणान् आप्यायय।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ভো ভ্ৰাতঃ, প্ৰভোঃ কৃতে মম ৱাঞ্ছাং পূৰয খ্ৰীষ্টস্য কৃতে মম প্ৰাণান্ আপ্যাযয|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ভো ভ্রাতঃ, প্রভোঃ কৃতে মম ৱাঞ্ছাং পূরয খ্রীষ্টস্য কৃতে মম প্রাণান্ আপ্যাযয|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဘော ဘြာတး, ပြဘေား ကၖတေ မမ ဝါဉ္ဆာံ ပူရယ ခြီၐ္ဋသျ ကၖတေ မမ ပြာဏာန် အာပျာယယ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ભો ભ્રાતઃ, પ્રભોઃ કૃતે મમ વાઞ્છાં પૂરય ખ્રીષ્ટસ્ય કૃતે મમ પ્રાણાન્ આપ્યાયય|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

bho bhrAtaH, prabhoH kRte mama vAJchAM pUraya khrISTasya kRte mama prANAn ApyAyaya|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलेमोन 1:20
14 अन्तरसन्दर्भाः  

tai ryuSmAkaM mama ca manAMsyApyAyitAni| tasmAt tAdRzA lOkA yuSmAbhiH sammantavyAH|


yasmAd ahaM yadi yuSmAn zOkayuktAn karOmi tarhi mayA yaH zOkayuktIkRtastaM vinA kEnAparENAhaM harSayiSyE?


uktakAraNAd vayaM sAntvanAM prAptAH; tAnjca sAntvanAM vinAvarO mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH, yatastasyAtmA sarvvai ryuSmAbhistRptaH|


aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaM kAgkSAmi tadadhIzvarO mama sAkSI vidyatE|


hE madIyAnandamukuTasvarUpAH priyatamA abhISTatamA bhrAtaraH, hE mama snEhapAtrAH, yUyam itthaM pabhau sthirAstiSThata|


tamEvAhaM tava samIpaM prESayAmi, atO madIyaprANasvarUpaH sa tvayAnugRhyatAM|


hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|


yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|


sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaM tiSThEt?


mama santAnAH satyamatamAcarantItivArttAtO mama ya AnandO jAyatE tatO mahattarO nAsti|