tai ryuSmAkaM mama ca manAMsyApyAyitAni| tasmAt tAdRzA lOkA yuSmAbhiH sammantavyAH|
फिलेमोन 1:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhO bhrAtaH, prabhOH kRtE mama vAnjchAM pUraya khrISTasya kRtE mama prANAn ApyAyaya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari भो भ्रातः, प्रभोः कृते मम वाञ्छां पूरय ख्रीष्टस्य कृते मम प्राणान् आप्यायय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভো ভ্ৰাতঃ, প্ৰভোঃ কৃতে মম ৱাঞ্ছাং পূৰয খ্ৰীষ্টস্য কৃতে মম প্ৰাণান্ আপ্যাযয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভো ভ্রাতঃ, প্রভোঃ কৃতে মম ৱাঞ্ছাং পূরয খ্রীষ্টস্য কৃতে মম প্রাণান্ আপ্যাযয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘော ဘြာတး, ပြဘေား ကၖတေ မမ ဝါဉ္ဆာံ ပူရယ ခြီၐ္ဋသျ ကၖတေ မမ ပြာဏာန် အာပျာယယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભો ભ્રાતઃ, પ્રભોઃ કૃતે મમ વાઞ્છાં પૂરય ખ્રીષ્ટસ્ય કૃતે મમ પ્રાણાન્ આપ્યાયય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bho bhrAtaH, prabhoH kRte mama vAJchAM pUraya khrISTasya kRte mama prANAn ApyAyaya| |
tai ryuSmAkaM mama ca manAMsyApyAyitAni| tasmAt tAdRzA lOkA yuSmAbhiH sammantavyAH|
yasmAd ahaM yadi yuSmAn zOkayuktAn karOmi tarhi mayA yaH zOkayuktIkRtastaM vinA kEnAparENAhaM harSayiSyE?
uktakAraNAd vayaM sAntvanAM prAptAH; tAnjca sAntvanAM vinAvarO mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH, yatastasyAtmA sarvvai ryuSmAbhistRptaH|
aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaM kAgkSAmi tadadhIzvarO mama sAkSI vidyatE|
hE madIyAnandamukuTasvarUpAH priyatamA abhISTatamA bhrAtaraH, hE mama snEhapAtrAH, yUyam itthaM pabhau sthirAstiSThata|
hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|
yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|
sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaM tiSThEt?
mama santAnAH satyamatamAcarantItivArttAtO mama ya AnandO jAyatE tatO mahattarO nAsti|