ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलेमोन 1:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ahaM tat parizOtsyAmi, Etat paulO'haM svahastEna likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nEcchAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अहं तत् परिशोत्स्यामि, एतत् पौलोऽहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অহং তৎ পৰিশোৎস্যামি, এতৎ পৌলোঽহং স্ৱহস্তেন লিখামি, যতস্ত্ৱং স্ৱপ্ৰাণান্ অপি মহ্যং ধাৰযসি তদ্ ৱক্তুং নেচ্ছামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অহং তৎ পরিশোৎস্যামি, এতৎ পৌলোঽহং স্ৱহস্তেন লিখামি, যতস্ত্ৱং স্ৱপ্রাণান্ অপি মহ্যং ধারযসি তদ্ ৱক্তুং নেচ্ছামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အဟံ တတ် ပရိၑောတ္သျာမိ, ဧတတ် ပေါ်လော'ဟံ သွဟသ္တေန လိခါမိ, ယတသ္တွံ သွပြာဏာန် အပိ မဟျံ ဓာရယသိ တဒ် ဝက္တုံ နေစ္ဆာမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અહં તત્ પરિશોત્સ્યામિ, એતત્ પૌલોઽહં સ્વહસ્તેન લિખામિ, યતસ્ત્વં સ્વપ્રાણાન્ અપિ મહ્યં ધારયસિ તદ્ વક્તું નેચ્છામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ahaM tat parizotsyAmi, etat paulo'haM svahastena likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM necchAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलेमोन 1:19
14 अन्तरसन्दर्भाः  

aparam EtatpatralEkhakastarttiyanAmAhamapi prabhO rnAmnA yuSmAn namaskarOmi|


yataH khrISTadharmmE yadyapi yuSmAkaM dazasahasrANi vinEtArO bhavanti tathApi bahavO janakA na bhavanti yatO'hamEva susaMvAdEna yIzukhrISTE yuSmAn ajanayaM|


yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|


yUyamEvAsmAkaM prazaMsApatraM taccAsmAkam antaHkaraNESu likhitaM sarvvamAnavaizca jnjEyaM paThanIyanjca|


yasmAt mayA sArddhaM kaizcit mAkidanIyabhrAtRbhirAgatya yUyamanudyatA iti yadi dRzyatE tarhi tasmAd dRPhavizvAsAd yuSmAkaM lajjA janiSyata ityasmAbhi rna vaktavyaM kintvasmAkamEva lajjA janiSyatE|


pazyatAhaM paulO yuSmAn vadAmi yadi chinnatvacO bhavatha tarhi khrISTEna kimapi nOpakAriSyadhvE|


hE bhrAtaraH, ahaM svahastEna yuSmAn prati kiyadvRhat patraM likhitavAn tad yuSmAbhi rdRzyatAM|


asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntinjca kuryyAstAM|


mama trAturIzvarasyAjnjayA ca tasya ghOSaNaM mayi samarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhu ryIzukhrISTazca tubhyam anugrahaM dayAM zAntinjca vitaratu|


tEna yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyatE vA tarhi tat mamEti viditvA gaNaya|