ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलेमोन 1:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayam OnISimam adhi tvAM vinayE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतः शृङ्खलबद्धोऽहं यमजनयं तं मदीयतनयम् ओनीषिमम् अधि त्वां विनये।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতঃ শৃঙ্খলবদ্ধোঽহং যমজনযং তং মদীযতনযম্ ওনীষিমম্ অধি ৎৱাং ৱিনযে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতঃ শৃঙ্খলবদ্ধোঽহং যমজনযং তং মদীযতনযম্ ওনীষিমম্ অধি ৎৱাং ৱিনযে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတး ၑၖင်္ခလဗဒ္ဓေါ'ဟံ ယမဇနယံ တံ မဒီယတနယမ် ဩနီၐိမမ် အဓိ တွာံ ဝိနယေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતઃ શૃઙ્ખલબદ્ધોઽહં યમજનયં તં મદીયતનયમ્ ઓનીષિમમ્ અધિ ત્વાં વિનયે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ataH zRGkhalabaddho'haM yamajanayaM taM madIyatanayam onISimam adhi tvAM vinaye|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलेमोन 1:10
14 अन्तरसन्दर्भाः  

tatO lOkAnAM kazcidEkaH pratyavAdIt hE gurO mama sUnuM mUkaM bhUtadhRtanjca bhavadAsannam AnayaM|


hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|


yuSmAn trapayitumahamEtAni likhAmIti nahi kintu priyAtmajAniva yuSmAn prabOdhayAmi|


yataH khrISTadharmmE yadyapi yuSmAkaM dazasahasrANi vinEtArO bhavanti tathApi bahavO janakA na bhavanti yatO'hamEva susaMvAdEna yIzukhrISTE yuSmAn ajanayaM|


hE mama bAlakAH, yuSmadanta ryAvat khrISTO mUrtimAn na bhavati tAvad yuSmatkAraNAt punaH prasavavEdanEva mama vEdanA jAyatE|


tam OnISimanAmAnanjca yuSmaddEzIyaM vizvastaM priyanjca bhrAtaraM prESitavAn tau yuSmAn atratyAM sarvvavArttAM jnjApayiSyataH|


asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntinjca kuryyAstAM|


mama trAturIzvarasyAjnjayA ca tasya ghOSaNaM mayi samarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhu ryIzukhrISTazca tubhyam anugrahaM dayAM zAntinjca vitaratu|


sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama cOpakArI bhavati|


susaMvAdasya kRtE zRgkhalabaddhO'haM paricArakamiva taM svasannidhau varttayitum aicchaM|


mama santAnAH satyamatamAcarantItivArttAtO mama ya AnandO jAyatE tatO mahattarO nAsti|