ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 9:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM yIzustasyAdhyakSasya gEhaM gatvA vAdakaprabhRtIn bahUn lOkAn zabdAyamAnAn vilOkya tAn avadat,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरं यीशुस्तस्याध्यक्षस्य गेहं गत्वा वादकप्रभृतीन् बहून् लोकान् शब्दायमानान् विलोक्य तान् अवदत्,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং যীশুস্তস্যাধ্যক্ষস্য গেহং গৎৱা ৱাদকপ্ৰভৃতীন্ বহূন্ লোকান্ শব্দাযমানান্ ৱিলোক্য তান্ অৱদৎ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং যীশুস্তস্যাধ্যক্ষস্য গেহং গৎৱা ৱাদকপ্রভৃতীন্ বহূন্ লোকান্ শব্দাযমানান্ ৱিলোক্য তান্ অৱদৎ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ ယီၑုသ္တသျာဓျက္ၐသျ ဂေဟံ ဂတွာ ဝါဒကပြဘၖတီန် ဗဟူန် လောကာန် ၑဗ္ဒာယမာနာန် ဝိလောကျ တာန် အဝဒတ်,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં યીશુસ્તસ્યાધ્યક્ષસ્ય ગેહં ગત્વા વાદકપ્રભૃતીન્ બહૂન્ લોકાન્ શબ્દાયમાનાન્ વિલોક્ય તાન્ અવદત્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM yIzustasyAdhyakSasya gehaM gatvA vAdakaprabhRtIn bahUn lokAn zabdAyamAnAn vilokya tAn avadat,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 9:23
12 अन्तरसन्दर्भाः  

vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|


yE bAlakA vipaNyAm upavizya parasparam AhUya vAkyamidaM vadanti, vayaM yuSmAkaM nikaTE vaMzIravAdiSma, kintu yUyaM nAnarttiSTa, vayaM yuSmAkaM nikaTa arOdiSma, kintu yuyaM na vyalapiSTa, bAlakairEtAdRzaistESAm upamA bhavati|


tataH paulO'varuhya tasya gAtrE patitvA taM krOPE nidhAya kathitavAn, yUyaM vyAkulA mA bhUta nAyaM prANai rviyuktaH|


tasmAt pitara utthAya tAbhyAM sArddham Agacchat, tatra tasmin upasthita uparisthaprakOSThaM samAnItE ca vidhavAH svAbhiH saha sthitikAlE darkkayA kRtAni yAnyuttarIyANi paridhEyAni ca tAni sarvvANi taM darzayitvA rudatyazcatasRSu dikSvatiSThan|


vallakIvAdinAM zabdaM puna rna zrOSyatE tvayi| gAthAkAnAnjca zabdO vA vaMzItUryyAdivAdinAM| zilpakarmmakaraH kO 'pi puna rna drakSyatE tvayi| pESaNIprastaradhvAnaH puna rna zrOSyatE tvayi|