vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|
मत्ती 9:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM yIzustasyAdhyakSasya gEhaM gatvA vAdakaprabhRtIn bahUn lOkAn zabdAyamAnAn vilOkya tAn avadat, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं यीशुस्तस्याध्यक्षस्य गेहं गत्वा वादकप्रभृतीन् बहून् लोकान् शब्दायमानान् विलोक्य तान् अवदत्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং যীশুস্তস্যাধ্যক্ষস্য গেহং গৎৱা ৱাদকপ্ৰভৃতীন্ বহূন্ লোকান্ শব্দাযমানান্ ৱিলোক্য তান্ অৱদৎ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং যীশুস্তস্যাধ্যক্ষস্য গেহং গৎৱা ৱাদকপ্রভৃতীন্ বহূন্ লোকান্ শব্দাযমানান্ ৱিলোক্য তান্ অৱদৎ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ယီၑုသ္တသျာဓျက္ၐသျ ဂေဟံ ဂတွာ ဝါဒကပြဘၖတီန် ဗဟူန် လောကာန် ၑဗ္ဒာယမာနာန် ဝိလောကျ တာန် အဝဒတ်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં યીશુસ્તસ્યાધ્યક્ષસ્ય ગેહં ગત્વા વાદકપ્રભૃતીન્ બહૂન્ લોકાન્ શબ્દાયમાનાન્ વિલોક્ય તાન્ અવદત્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM yIzustasyAdhyakSasya gehaM gatvA vAdakaprabhRtIn bahUn lokAn zabdAyamAnAn vilokya tAn avadat, |
vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|
yE bAlakA vipaNyAm upavizya parasparam AhUya vAkyamidaM vadanti, vayaM yuSmAkaM nikaTE vaMzIravAdiSma, kintu yUyaM nAnarttiSTa, vayaM yuSmAkaM nikaTa arOdiSma, kintu yuyaM na vyalapiSTa, bAlakairEtAdRzaistESAm upamA bhavati|
tataH paulO'varuhya tasya gAtrE patitvA taM krOPE nidhAya kathitavAn, yUyaM vyAkulA mA bhUta nAyaM prANai rviyuktaH|
tasmAt pitara utthAya tAbhyAM sArddham Agacchat, tatra tasmin upasthita uparisthaprakOSThaM samAnItE ca vidhavAH svAbhiH saha sthitikAlE darkkayA kRtAni yAnyuttarIyANi paridhEyAni ca tAni sarvvANi taM darzayitvA rudatyazcatasRSu dikSvatiSThan|
vallakIvAdinAM zabdaM puna rna zrOSyatE tvayi| gAthAkAnAnjca zabdO vA vaMzItUryyAdivAdinAM| zilpakarmmakaraH kO 'pi puna rna drakSyatE tvayi| pESaNIprastaradhvAnaH puna rna zrOSyatE tvayi|