aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|
मत्ती 9:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasmAt mayA kEvalaM tasya vasanaM spRSTvA svAsthyaM prApsyatE, sA nArIti manasi nizcitavatI| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यस्मात् मया केवलं तस्य वसनं स्पृष्ट्वा स्वास्थ्यं प्राप्स्यते, सा नारीति मनसि निश्चितवती। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্মাৎ মযা কেৱলং তস্য ৱসনং স্পৃষ্ট্ৱা স্ৱাস্থ্যং প্ৰাপ্স্যতে, সা নাৰীতি মনসি নিশ্চিতৱতী| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্মাৎ মযা কেৱলং তস্য ৱসনং স্পৃষ্ট্ৱা স্ৱাস্থ্যং প্রাপ্স্যতে, সা নারীতি মনসি নিশ্চিতৱতী| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသ္မာတ် မယာ ကေဝလံ တသျ ဝသနံ သ္ပၖၐ္ဋွာ သွာသ္ထျံ ပြာပ္သျတေ, သာ နာရီတိ မနသိ နိၑ္စိတဝတီ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્માત્ મયા કેવલં તસ્ય વસનં સ્પૃષ્ટ્વા સ્વાસ્થ્યં પ્રાપ્સ્યતે, સા નારીતિ મનસિ નિશ્ચિતવતી| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasmAt mayA kevalaM tasya vasanaM spRSTvA svAsthyaM prApsyate, sA nArIti manasi nizcitavatI| |
aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|
yatO'nEkamanuSyANAmArOgyakaraNAd vyAdhigrastAH sarvvE taM spraSTuM parasparaM balEna yatnavantaH|
sarvvESAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvvE lOkA Etya taM spraSTuM yEtirE|
yat paridhEyE gAtramArjanavastrE vA tasya dEhAt pIPitalOkAnAm samIpam AnItE tE nirAmayA jAtA apavitrA bhUtAzca tEbhyO bahirgatavantaH|