ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 9:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

purAtanavasanE kOpi navInavastraM na yOjayati, yasmAt tEna yOjitEna purAtanavasanaM chinatti tacchidranjca bahukutsitaM dRzyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पुरातनवसने कोपि नवीनवस्त्रं न योजयति, यस्मात् तेन योजितेन पुरातनवसनं छिनत्ति तच्छिद्रञ्च बहुकुत्सितं दृश्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পুৰাতনৱসনে কোপি নৱীনৱস্ত্ৰং ন যোজযতি, যস্মাৎ তেন যোজিতেন পুৰাতনৱসনং ছিনত্তি তচ্ছিদ্ৰঞ্চ বহুকুৎসিতং দৃশ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পুরাতনৱসনে কোপি নৱীনৱস্ত্রং ন যোজযতি, যস্মাৎ তেন যোজিতেন পুরাতনৱসনং ছিনত্তি তচ্ছিদ্রঞ্চ বহুকুৎসিতং দৃশ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပုရာတနဝသနေ ကောပိ နဝီနဝသ္တြံ န ယောဇယတိ, ယသ္မာတ် တေန ယောဇိတေန ပုရာတနဝသနံ ဆိနတ္တိ တစ္ဆိဒြဉ္စ ဗဟုကုတ္သိတံ ဒၖၑျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પુરાતનવસને કોપિ નવીનવસ્ત્રં ન યોજયતિ, યસ્માત્ તેન યોજિતેન પુરાતનવસનં છિનત્તિ તચ્છિદ્રઞ્ચ બહુકુત્સિતં દૃશ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

purAtanavasane kopi navInavastraM na yojayati, yasmAt tena yojitena purAtanavasanaM chinatti tacchidraJca bahukutsitaM dRzyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 9:16
11 अन्तरसन्दर्भाः  

tadA yIzustAn avOcat yAvat sakhInAM saMggE kanyAyA varastiSThati, tAvat kiM tE vilApaM karttuM zakluvanti? kintu yadA tESAM saMggAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA tE upavatsyanti|


anyanjca purAtanakutvAM kOpi navAnagOstanIrasaM na nidadhAti, yasmAt tathA kRtE kutU rvidIryyatE tEna gOstanIrasaH patati kutUzca nazyati; tasmAt navInAyAM kutvAM navInO gOstanIrasaH sthApyatE, tEna dvayOravanaM bhavati|


kOpi janaH purAtanavastrE nUtanavastraM na sIvyati, yatO nUtanavastrENa saha sEvanE kRtE jIrNaM vastraM chidyatE tasmAt puna rmahat chidraM jAyatE|


sOparamapi dRSTAntaM kathayAmbabhUva purAtanavastrE kOpi nutanavastraM na sIvyati yatastEna sEvanEna jIrNavastraM chidyatE, nUtanapurAtanavastrayO rmElanjca na bhavati|


yuSmabhyaM kathayituM mamAnEkAH kathA AsatE, tAH kathA idAnIM yUyaM sOPhuM na zaknutha;


idAnIM pratyayaH pratyAzA prEma ca trINyEtAni tiSThanti tESAM madhyE ca prEma zrESThaM|


EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArO jAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pi bAhulyEnOtpAdyatE|