phirUzinastad dRSTvA tasya ziSyAn babhASirE, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMktE?
मत्ती 9:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM yIzau gRhE bhOktum upaviSTE bahavaH karasaMgrAhiNaH kaluSiNazca mAnavA Agatya tEna sAkaM tasya ziSyaizca sAkam upavivizuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं यीशौ गृहे भोक्तुम् उपविष्टे बहवः करसंग्राहिणः कलुषिणश्च मानवा आगत्य तेन साकं तस्य शिष्यैश्च साकम् उपविविशुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং যীশৌ গৃহে ভোক্তুম্ উপৱিষ্টে বহৱঃ কৰসংগ্ৰাহিণঃ কলুষিণশ্চ মানৱা আগত্য তেন সাকং তস্য শিষ্যৈশ্চ সাকম্ উপৱিৱিশুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং যীশৌ গৃহে ভোক্তুম্ উপৱিষ্টে বহৱঃ করসংগ্রাহিণঃ কলুষিণশ্চ মানৱা আগত্য তেন সাকং তস্য শিষ্যৈশ্চ সাকম্ উপৱিৱিশুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ယီၑော် ဂၖဟေ ဘောက္တုမ် ဥပဝိၐ္ဋေ ဗဟဝး ကရသံဂြာဟိဏး ကလုၐိဏၑ္စ မာနဝါ အာဂတျ တေန သာကံ တသျ ၑိၐျဲၑ္စ သာကမ် ဥပဝိဝိၑုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં યીશૌ ગૃહે ભોક્તુમ્ ઉપવિષ્ટે બહવઃ કરસંગ્રાહિણઃ કલુષિણશ્ચ માનવા આગત્ય તેન સાકં તસ્ય શિષ્યૈશ્ચ સાકમ્ ઉપવિવિશુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM yIzau gRhe bhoktum upaviSTe bahavaH karasaMgrAhiNaH kaluSiNazca mAnavA Agatya tena sAkaM tasya ziSyaizca sAkam upavivizuH| |
phirUzinastad dRSTvA tasya ziSyAn babhASirE, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMktE?
anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaM manujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|
IzvaraH pApinAM kathAM na zRNOti kintu yO janastasmin bhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti Etad vayaM jAnImaH|