tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?
मत्ती 8:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO nAgarikAH sarvvE manujA yIzuM sAkSAt karttuM bahirAyAtAH tanjca vilOkya prArthayAnjcakrirE bhavAn asmAkaM sImAtO yAtu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो नागरिकाः सर्व्वे मनुजा यीशुं साक्षात् कर्त्तुं बहिरायाताः तञ्च विलोक्य प्रार्थयाञ्चक्रिरे भवान् अस्माकं सीमातो यातु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো নাগৰিকাঃ সৰ্ৱ্ৱে মনুজা যীশুং সাক্ষাৎ কৰ্ত্তুং বহিৰাযাতাঃ তঞ্চ ৱিলোক্য প্ৰাৰ্থযাঞ্চক্ৰিৰে ভৱান্ অস্মাকং সীমাতো যাতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো নাগরিকাঃ সর্ৱ্ৱে মনুজা যীশুং সাক্ষাৎ কর্ত্তুং বহিরাযাতাঃ তঞ্চ ৱিলোক্য প্রার্থযাঞ্চক্রিরে ভৱান্ অস্মাকং সীমাতো যাতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော နာဂရိကား သရွွေ မနုဇာ ယီၑုံ သာက္ၐာတ် ကရ္တ္တုံ ဗဟိရာယာတား တဉ္စ ဝိလောကျ ပြာရ္ထယာဉ္စကြိရေ ဘဝါန် အသ္မာကံ သီမာတော ယာတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો નાગરિકાઃ સર્વ્વે મનુજા યીશું સાક્ષાત્ કર્ત્તું બહિરાયાતાઃ તઞ્ચ વિલોક્ય પ્રાર્થયાઞ્ચક્રિરે ભવાન્ અસ્માકં સીમાતો યાતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato nAgarikAH sarvve manujA yIzuM sAkSAt karttuM bahirAyAtAH taJca vilokya prArthayAJcakrire bhavAn asmAkaM sImAto yAtu| |
tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?
tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|
sa yIzuM dRSTvaiva cIcchabdaM cakAra tasya sammukhE patitvA prOccairjagAda ca, hE sarvvapradhAnEzvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karOmi mAM mA yAtaya|
santastayOH sannidhimAgatya vinayam akurvvan aparaM bahiH kRtvA nagarAt prasthAtuM prArthitavantaH|