ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 8:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA yIzuravadat yAtaM, anantaraM tau yadA manujau vihAya varAhAn Azritavantau, tadA tE sarvvE varAhA uccasthAnAt mahAjavEna dhAvantaH sAgarIyatOyE majjantO mamruH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशुरवदत् यातं, अनन्तरं तौ यदा मनुजौ विहाय वराहान् आश्रितवन्तौ, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা যীশুৰৱদৎ যাতং, অনন্তৰং তৌ যদা মনুজৌ ৱিহায ৱৰাহান্ আশ্ৰিতৱন্তৌ, তদা তে সৰ্ৱ্ৱে ৱৰাহা উচ্চস্থানাৎ মহাজৱেন ধাৱন্তঃ সাগৰীযতোযে মজ্জন্তো মম্ৰুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা যীশুরৱদৎ যাতং, অনন্তরং তৌ যদা মনুজৌ ৱিহায ৱরাহান্ আশ্রিতৱন্তৌ, তদা তে সর্ৱ্ৱে ৱরাহা উচ্চস্থানাৎ মহাজৱেন ধাৱন্তঃ সাগরীযতোযে মজ্জন্তো মম্রুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ယီၑုရဝဒတ် ယာတံ, အနန္တရံ တော် ယဒါ မနုဇော် ဝိဟာယ ဝရာဟာန် အာၑြိတဝန္တော်, တဒါ တေ သရွွေ ဝရာဟာ ဥစ္စသ္ထာနာတ် မဟာဇဝေန ဓာဝန္တး သာဂရီယတောယေ မဇ္ဇန္တော မမြုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા યીશુરવદત્ યાતં, અનન્તરં તૌ યદા મનુજૌ વિહાય વરાહાન્ આશ્રિતવન્તૌ, તદા તે સર્વ્વે વરાહા ઉચ્ચસ્થાનાત્ મહાજવેન ધાવન્તઃ સાગરીયતોયે મજ્જન્તો મમ્રુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA yIzuravadat yAtaM, anantaraM tau yadA manujau vihAya varAhAn Azritavantau, tadA te sarvve varAhA uccasthAnAt mahAjavena dhAvantaH sAgarIyatoye majjanto mamruH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 8:32
10 अन्तरसन्दर्भाः  

tatO bhUtau tau tasyAntikE vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyEvrajam AvAM prEraya|


tatO varAharakSakAH palAyamAnA madhyEnagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan|


yIzunAnujnjAtAstE'pavitrabhUtA bahirniryAya varAhavrajaM prAvizan tataH sarvvE varAhA vastutastu prAyOdvisahasrasaMgkhyakAH kaTakEna mahAjavAd dhAvantaH sindhau prANAn jahuH|


tataH paraM bhUtAstaM mAnuSaM vihAya varAhavrajam AzizriyuH varAhavrajAzca tatkSaNAt kaTakEna dhAvantO hradE prANAn vijRhuH|


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


'nyadEzIyalOkA isrAyEllOkAzca sarvva EtE sabhAyAm atiSThan|