anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|
मत्ती 8:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM tAbhyAM kinjcid dUrE varAhANAm EkO mahAvrajO'carat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् एको महाव्रजोऽचरत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং তাভ্যাং কিঞ্চিদ্ দূৰে ৱৰাহাণাম্ একো মহাৱ্ৰজোঽচৰৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং তাভ্যাং কিঞ্চিদ্ দূরে ৱরাহাণাম্ একো মহাৱ্রজোঽচরৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ တာဘျာံ ကိဉ္စိဒ် ဒူရေ ဝရာဟာဏာမ် ဧကော မဟာဝြဇော'စရတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં તાભ્યાં કિઞ્ચિદ્ દૂરે વરાહાણામ્ એકો મહાવ્રજોઽચરત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM tAbhyAM kiJcid dUre varAhANAm eko mahAvrajo'carat| |
anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|
tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?
tatO bhUtau tau tasyAntikE vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyEvrajam AvAM prEraya|
tadA parvvatOpari varAhavrajazcarati tasmAd bhUtA vinayEna prOcuH, amuM varAhavrajam Azrayitum asmAn anujAnIhi; tataH sOnujajnjau|