anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa tESAM zataguNaM lapsyatE, anantAyumO'dhikAritvanjca prApsyati|
मत्ती 8:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaram apara EkaH ziSyastaM babhASE, hE prabhO, prathamatO mama pitaraM zmazAnE nidhAtuM gamanArthaM mAm anumanyasva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरम् अपर एकः शिष्यस्तं बभाषे, हे प्रभो, प्रथमतो मम पितरं श्मशाने निधातुं गमनार्थं माम् अनुमन्यस्व। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰম্ অপৰ একঃ শিষ্যস্তং বভাষে, হে প্ৰভো, প্ৰথমতো মম পিতৰং শ্মশানে নিধাতুং গমনাৰ্থং মাম্ অনুমন্যস্ৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরম্ অপর একঃ শিষ্যস্তং বভাষে, হে প্রভো, প্রথমতো মম পিতরং শ্মশানে নিধাতুং গমনার্থং মাম্ অনুমন্যস্ৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရမ် အပရ ဧကး ၑိၐျသ္တံ ဗဘာၐေ, ဟေ ပြဘော, ပြထမတော မမ ပိတရံ ၑ္မၑာနေ နိဓာတုံ ဂမနာရ္ထံ မာမ် အနုမနျသွ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરમ્ અપર એકઃ શિષ્યસ્તં બભાષે, હે પ્રભો, પ્રથમતો મમ પિતરં શ્મશાને નિધાતું ગમનાર્થં મામ્ અનુમન્યસ્વ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaram apara ekaH ziSyastaM babhASe, he prabho, prathamato mama pitaraM zmazAne nidhAtuM gamanArthaM mAm anumanyasva| |
anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa tESAM zataguNaM lapsyatE, anantAyumO'dhikAritvanjca prApsyati|
tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|
atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|