ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 8:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM yIzuH pitarasya gEhamupasthAya jvarENa pIPitAM zayanIyasthitAM tasya zvazrUM vIkSAnjcakrE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं यीशुः पितरस्य गेहमुपस्थाय ज्वरेण पीडितां शयनीयस्थितां तस्य श्वश्रूं वीक्षाञ्चक्रे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং যীশুঃ পিতৰস্য গেহমুপস্থায জ্ৱৰেণ পীডিতাং শযনীযস্থিতাং তস্য শ্ৱশ্ৰূং ৱীক্ষাঞ্চক্ৰে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং যীশুঃ পিতরস্য গেহমুপস্থায জ্ৱরেণ পীডিতাং শযনীযস্থিতাং তস্য শ্ৱশ্রূং ৱীক্ষাঞ্চক্রে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ ယီၑုး ပိတရသျ ဂေဟမုပသ္ထာယ ဇွရေဏ ပီဍိတာံ ၑယနီယသ္ထိတာံ တသျ ၑွၑြူံ ဝီက္ၐာဉ္စကြေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં યીશુઃ પિતરસ્ય ગેહમુપસ્થાય જ્વરેણ પીડિતાં શયનીયસ્થિતાં તસ્ય શ્વશ્રૂં વીક્ષાઞ્ચક્રે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM yIzuH pitarasya gehamupasthAya jvareNa pIDitAM zayanIyasthitAM tasya zvazrUM vIkSAJcakre|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 8:14
9 अन्तरसन्दर्भाः  

tatastasmin gRhamadhyamAgatE tasya kathAkathanAt pUrvvamEva yIzuruvAca, hE zimOn, mEdinyA rAjAnaH svasvApatyEbhyaH kiM vidEzibhyaH kEbhyaH karaM gRhlanti? atra tvaM kiM budhyasE? tataH pitara uktavAn, vidEzibhyaH|


tatastEna tasyAH karasya spRSTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSEvE|


tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|


anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?


atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEna saMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna


bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu ca manAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAya bhOgAyEzvarENa sasRjirE|


vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|