tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|
मत्ती 8:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM yIzustaM zatasEnApatiM jagAda, yAhi, tava pratItyanusAratO maggalaM bhUyAt; tadA tasminnEva daNPE tadIyadAsO nirAmayO babhUva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो मङ्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং যীশুস্তং শতসেনাপতিং জগাদ, যাহি, তৱ প্ৰতীত্যনুসাৰতো মঙ্গলং ভূযাৎ; তদা তস্মিন্নেৱ দণ্ডে তদীযদাসো নিৰামযো বভূৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং যীশুস্তং শতসেনাপতিং জগাদ, যাহি, তৱ প্রতীত্যনুসারতো মঙ্গলং ভূযাৎ; তদা তস্মিন্নেৱ দণ্ডে তদীযদাসো নিরামযো বভূৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ယီၑုသ္တံ ၑတသေနာပတိံ ဇဂါဒ, ယာဟိ, တဝ ပြတီတျနုသာရတော မင်္ဂလံ ဘူယာတ်; တဒါ တသ္မိန္နေဝ ဒဏ္ဍေ တဒီယဒါသော နိရာမယော ဗဘူဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં યીશુસ્તં શતસેનાપતિં જગાદ, યાહિ, તવ પ્રતીત્યનુસારતો મઙ્ગલં ભૂયાત્; તદા તસ્મિન્નેવ દણ્ડે તદીયદાસો નિરામયો બભૂવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM yIzustaM zatasenApatiM jagAda, yAhi, tava pratItyanusArato maGgalaM bhUyAt; tadA tasminneva daNDe tadIyadAso nirAmayo babhUva| |
tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|
tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|
tatO yIzurvadanaM parAvarttya tAM jagAda, hE kanyE, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| EtadvAkyE gaditaEva sA yOSit svasthAbhUt|
tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|