pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|
मत्ती 7:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva yUyaM phalEna tAn paricESyatha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव यूयं फलेन तान् परिचेष्यथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ যূযং ফলেন তান্ পৰিচেষ্যথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ যূযং ফলেন তান্ পরিচেষ্যথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ယူယံ ဖလေန တာန် ပရိစေၐျထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ યૂયં ફલેન તાન્ પરિચેષ્યથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva yUyaM phalena tAn pariceSyatha| |
pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|
manujAH kiM kaNTakinO vRkSAd drAkSAphalAni zRgAlakOlitazca uPumbaraphalAni zAtayanti?
kaNTakipAdapAt kOpi uPumbaraphalAni na pAtayati tathA zRgAlakOlivRkSAdapi kOpi drAkSAphalaM na pAtayati|
adhunA vadAmi, yUyam EtAn manuSyAn prati kimapi na kRtvA kSAntA bhavata, yata ESa sagkalpa Etat karmma ca yadi manuSyAdabhavat tarhi viphalaM bhaviSyati|
hE mama bhrAtaraH, uPumbarataruH kiM jitaphalAni drAkSAlatA vA kim uPumbaraphalAni phalituM zaknOti? tadvad EkaH prasravaNO lavaNamiSTE tOyE nirgamayituM na zaknOti|