ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 7:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

manujAH kiM kaNTakinO vRkSAd drAkSAphalAni zRgAlakOlitazca uPumbaraphalAni zAtayanti?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মনুজাঃ কিং কণ্টকিনো ৱৃক্ষাদ্ দ্ৰাক্ষাফলানি শৃগালকোলিতশ্চ উডুম্বৰফলানি শাতযন্তি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মনুজাঃ কিং কণ্টকিনো ৱৃক্ষাদ্ দ্রাক্ষাফলানি শৃগালকোলিতশ্চ উডুম্বরফলানি শাতযন্তি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မနုဇား ကိံ ကဏ္ဋကိနော ဝၖက္ၐာဒ် ဒြာက္ၐာဖလာနိ ၑၖဂါလကောလိတၑ္စ ဥဍုမ္ဗရဖလာနိ ၑာတယန္တိ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મનુજાઃ કિં કણ્ટકિનો વૃક્ષાદ્ દ્રાક્ષાફલાનિ શૃગાલકોલિતશ્ચ ઉડુમ્બરફલાનિ શાતયન્તિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

manujAH kiM kaNTakino vRkSAd drAkSAphalAni zRgAlakolitazca uDumbaraphalAni zAtayanti?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 7:16
10 अन्तरसन्दर्भाः  

pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


kinjca kazcid idaM vadiSyati tava pratyayO vidyatE mama ca karmmANi vidyantE, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|


hE mama bhrAtaraH, uPumbarataruH kiM jitaphalAni drAkSAlatA vA kim uPumbaraphalAni phalituM zaknOti? tadvad EkaH prasravaNO lavaNamiSTE tOyE nirgamayituM na zaknOti|