pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|
मत्ती 7:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script manujAH kiM kaNTakinO vRkSAd drAkSAphalAni zRgAlakOlitazca uPumbaraphalAni zAtayanti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মনুজাঃ কিং কণ্টকিনো ৱৃক্ষাদ্ দ্ৰাক্ষাফলানি শৃগালকোলিতশ্চ উডুম্বৰফলানি শাতযন্তি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মনুজাঃ কিং কণ্টকিনো ৱৃক্ষাদ্ দ্রাক্ষাফলানি শৃগালকোলিতশ্চ উডুম্বরফলানি শাতযন্তি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မနုဇား ကိံ ကဏ္ဋကိနော ဝၖက္ၐာဒ် ဒြာက္ၐာဖလာနိ ၑၖဂါလကောလိတၑ္စ ဥဍုမ္ဗရဖလာနိ ၑာတယန္တိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મનુજાઃ કિં કણ્ટકિનો વૃક્ષાદ્ દ્રાક્ષાફલાનિ શૃગાલકોલિતશ્ચ ઉડુમ્બરફલાનિ શાતયન્તિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script manujAH kiM kaNTakino vRkSAd drAkSAphalAni zRgAlakolitazca uDumbaraphalAni zAtayanti? |
pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|
kinjca kazcid idaM vadiSyati tava pratyayO vidyatE mama ca karmmANi vidyantE, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|
hE mama bhrAtaraH, uPumbarataruH kiM jitaphalAni drAkSAlatA vA kim uPumbaraphalAni phalituM zaknOti? tadvad EkaH prasravaNO lavaNamiSTE tOyE nirgamayituM na zaknOti|