ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 5:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yazca mAnavastvAM yAcatE, tasmai dEhi, yadi kazcit tubhyaM dhArayitum icchati, tarhi taM prati parAMmukhO mA bhUH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যশ্চ মানৱস্ত্ৱাং যাচতে, তস্মৈ দেহি, যদি কশ্চিৎ তুভ্যং ধাৰযিতুম্ ইচ্ছতি, তৰ্হি তং প্ৰতি পৰাংমুখো মা ভূঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যশ্চ মানৱস্ত্ৱাং যাচতে, তস্মৈ দেহি, যদি কশ্চিৎ তুভ্যং ধারযিতুম্ ইচ্ছতি, তর্হি তং প্রতি পরাংমুখো মা ভূঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယၑ္စ မာနဝသ္တွာံ ယာစတေ, တသ္မဲ ဒေဟိ, ယဒိ ကၑ္စိတ် တုဘျံ ဓာရယိတုမ် ဣစ္ဆတိ, တရှိ တံ ပြတိ ပရာံမုခေါ မာ ဘူး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યશ્ચ માનવસ્ત્વાં યાચતે, તસ્મૈ દેહિ, યદિ કશ્ચિત્ તુભ્યં ધારયિતુમ્ ઇચ્છતિ, તર્હિ તં પ્રતિ પરાંમુખો મા ભૂઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yazca mAnavastvAM yAcate, tasmai dehi, yadi kazcit tubhyaM dhArayitum icchati, tarhi taM prati parAMmukho mA bhUH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 5:42
26 अन्तरसन्दर्भाः  

yadi kazcit tvAM krOzamEkaM nayanArthaM anyAyatO dharati, tadA tEna sArdhdaM krOzadvayaM yAhi|


tata Eva yuSmAbhirantaHkaraNaM (IzvarAya) nivEdyatAM tasmin kRtE yuSmAkaM sarvvANi zucitAM yAsyanti|


itikAraNAd ripu ryadi kSudhArttastE tarhi taM tvaM prabhOjaya| tathA yadi tRSArttaH syAt tarhi taM paripAyaya| tEna tvaM mastakE tasya jvaladagniM nidhAsyasi|


aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|


yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati|


klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|