ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 5:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAnIM ziSyESu tasya samIpamAgatESu tEna tEbhya ESA kathA kathyAnjcakrE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदानीं शिष्येषु तस्य समीपमागतेषु तेन तेभ्य एषा कथा कथ्याञ्चक्रे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদানীং শিষ্যেষু তস্য সমীপমাগতেষু তেন তেভ্য এষা কথা কথ্যাঞ্চক্ৰে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদানীং শিষ্যেষু তস্য সমীপমাগতেষু তেন তেভ্য এষা কথা কথ্যাঞ্চক্রে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါနီံ ၑိၐျေၐု တသျ သမီပမာဂတေၐု တေန တေဘျ ဧၐာ ကထာ ကထျာဉ္စကြေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાનીં શિષ્યેષુ તસ્ય સમીપમાગતેષુ તેન તેભ્ય એષા કથા કથ્યાઞ્ચક્રે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadAnIM ziSyeSu tasya samIpamAgateSu tena tebhya eSA kathA kathyAJcakre|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 5:2
11 अन्तरसन्दर्भाः  

EtEna dRSTAntIyEna vAkyEna vyAdAya vadanaM nijaM| ahaM prakAzayiSyAmi guptavAkyaM purAbhavaM| yadEtadvacanaM bhaviSyadvAdinA prOktamAsIt, tat siddhamabhavat|


anantaraM sa jananivahaM nirIkSya bhUdharOpari vrajitvA samupavivEza|


tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarO manuSyANAm apakSapAtI san


tataH paulE pratyuttaraM dAtum udyatE sati gAlliyA yihUdIyAn vyAharat, yadi kasyacid anyAyasya vAtizayaduSTatAcaraNasya vicArO'bhaviSyat tarhi yuSmAkaM kathA mayA sahanIyAbhaviSyat|


tataH philipastatprakaraNam Arabhya yIzOrupAkhyAnaM tasyAgrE prAstaut|


ahanjca yasya susaMvAdasya zRgkhalabaddhaH pracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathA zaknuyAM