मत्ती 4:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pratArakastaM puNyanagaraM nItvA mandirasya cUPOpari nidhAya gaditavAn, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा प्रतारकस्तं पुण्यनगरं नीत्वा मन्दिरस्य चूडोपरि निधाय गदितवान्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা প্ৰতাৰকস্তং পুণ্যনগৰং নীৎৱা মন্দিৰস্য চূডোপৰি নিধায গদিতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা প্রতারকস্তং পুণ্যনগরং নীৎৱা মন্দিরস্য চূডোপরি নিধায গদিতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပြတာရကသ္တံ ပုဏျနဂရံ နီတွာ မန္ဒိရသျ စူဍောပရိ နိဓာယ ဂဒိတဝါန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પ્રતારકસ્તં પુણ્યનગરં નીત્વા મન્દિરસ્ય ચૂડોપરિ નિધાય ગદિતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pratArakastaM puNyanagaraM nItvA mandirasya cUDopari nidhAya gaditavAn, |
atha zaitAn taM yirUzAlamaM nItvA mandirasya cUPAyA upari samupavEzya jagAda tvaM cEdIzvarasya putrastarhi sthAnAditO lamphitvAdhaH
tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|
kintu mandirasya bahiHprAggaNaM tyaja na mimISva yatastad anyajAtIyEbhyO dattaM, pavitraM nagaranjca dvicatvAriMzanmAsAn yAvat tESAM caraNai rmarddiSyatE|