ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 4:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

san catvAriMzadahOrAtrAn anAhArastiSThan kSudhitO babhUva|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

सन् चत्वारिंशदहोरात्रान् अनाहारस्तिष्ठन् क्षुधितो बभूव।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

সন্ চৎৱাৰিংশদহোৰাত্ৰান্ অনাহাৰস্তিষ্ঠন্ ক্ষুধিতো বভূৱ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

সন্ চৎৱারিংশদহোরাত্রান্ অনাহারস্তিষ্ঠন্ ক্ষুধিতো বভূৱ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သန် စတွာရိံၑဒဟောရာတြာန် အနာဟာရသ္တိၐ္ဌန် က္ၐုဓိတော ဗဘူဝ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સન્ ચત્વારિંશદહોરાત્રાન્ અનાહારસ્તિષ્ઠન્ ક્ષુધિતો બભૂવ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

san catvAriMzadahorAtrAn anAhArastiSThan kSudhito babhUva|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 4:2
14 अन्तरसन्दर्भाः  

anantaraM prabhAtE sati yIzuH punarapi nagaramAgacchan kSudhArttO babhUva|


yatO bubhukSitAya mahyaM bhOjyam adatta, pipAsitAya pEyamadatta, vidEzinaM mAM svasthAnamanayata,


yatO kSudhitAya mahyamAhAraM nAdatta, pipAsitAya mahyaM pEyaM nAdatta,


aparEhani baithaniyAd AgamanasamayE kSudhArttO babhUva|


kinjca tAni sarvvadinAni bhOjanaM vinA sthitatvAt kAlE pUrNE sa kSudhitavAn|


tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavElAyAM jAtAyAM sa mArgE zramApannastasya prahEH pArzvE upAvizat|