anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mama pazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaM gRhlan matpazcAdAyAtu|
मत्ती 4:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa tAvAhUya vyAjahAra, yuvAM mama pazcAd AgacchataM, yuvAmahaM manujadhAriNau kariSyAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिणौ करिष्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তাৱাহূয ৱ্যাজহাৰ, যুৱাং মম পশ্চাদ্ আগচ্ছতং, যুৱামহং মনুজধাৰিণৌ কৰিষ্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তাৱাহূয ৱ্যাজহার, যুৱাং মম পশ্চাদ্ আগচ্ছতং, যুৱামহং মনুজধারিণৌ করিষ্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တာဝါဟူယ ဝျာဇဟာရ, ယုဝါံ မမ ပၑ္စာဒ် အာဂစ္ဆတံ, ယုဝါမဟံ မနုဇဓာရိဏော် ကရိၐျာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તાવાહૂય વ્યાજહાર, યુવાં મમ પશ્ચાદ્ આગચ્છતં, યુવામહં મનુજધારિણૌ કરિષ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa tAvAhUya vyAjahAra, yuvAM mama pazcAd AgacchataM, yuvAmahaM manujadhAriNau kariSyAmi| |
anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mama pazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaM gRhlan matpazcAdAyAtu|
tatO yIzuravadat, yadi siddhO bhavituM vAnjchasi, tarhi gatvA nijasarvvasvaM vikrIya daridrEbhyO vitara, tataH svargE vittaM lapsyasE; Agaccha, matpazcAdvarttI ca bhava|
tataH paraM yIzu rgAlIlO jaladhEstaTEna gacchan gacchan Andriyastasya bhrAtA zimOn arthatO yaM pitaraM vadanti EtAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|
anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaM manujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|
atha gacchan karasanjcayagRha upaviSTam AlphIyaputraM lEviM dRSTvA tamAhUya kathitavAn matpazcAt tvAmAmaccha tataH sa utthAya tatpazcAd yayau|
tataH paraM bahirgacchan karasanjcayasthAnE lEvinAmAnaM karasanjcAyakaM dRSTvA yIzustamabhidadhE mama pazcAdEhi|
tataH paraM sa itarajanaM jagAda, tvaM mama pazcAd Ehi; tataH sa uvAca, hE prabhO pUrvvaM pitaraM zmazAnE sthApayituM mAmAdizatu|
parE'hani yIzau gAlIlaM gantuM nizcitacEtasi sati philipanAmAnaM janaM sAkSAtprApyAvOcat mama pazcAd Agaccha|
kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE|
sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? tvaM mama pazcAd Agaccha|
yUyaM mayA kinjcidapi na bhArAkrAntA iti satyaM, kintvahaM dhUrttaH san chalEna yuSmAn vanjcitavAn Etat kiM kEnacid vaktavyaM?