tataH paraM sa nAsarannagaraM vihAya jalaghEstaTE sibUlUnnaptAlI EtayOruvabhayOH pradEzayOH sImnOrmadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|
मत्ती 4:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatratyA manujA yE yE paryyabhrAmyan tamisrakE| tairjanairbRhadAlOkaH paridarziSyatE tadA| avasan yE janA dEzE mRtyucchAyAsvarUpakE| tESAmupari lOkAnAmAlOkaH saMprakAzitaH|| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्रत्या मनुजा ये ये पर्य्यभ्राम्यन् तमिस्रके। तैर्जनैर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये जना देशे मृत्युच्छायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥ সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তত্ৰত্যা মনুজা যে যে পৰ্য্যভ্ৰাম্যন্ তমিস্ৰকে| তৈৰ্জনৈৰ্বৃহদালোকঃ পৰিদৰ্শিষ্যতে তদা| অৱসন্ যে জনা দেশে মৃত্যুচ্ছাযাস্ৱৰূপকে| তেষামুপৰি লোকানামালোকঃ সংপ্ৰকাশিতঃ|| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তত্রত্যা মনুজা যে যে পর্য্যভ্রাম্যন্ তমিস্রকে| তৈর্জনৈর্বৃহদালোকঃ পরিদর্শিষ্যতে তদা| অৱসন্ যে জনা দেশে মৃত্যুচ্ছাযাস্ৱরূপকে| তেষামুপরি লোকানামালোকঃ সংপ্রকাশিতঃ|| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတြတျာ မနုဇာ ယေ ယေ ပရျျဘြာမျန် တမိသြကေ၊ တဲရ္ဇနဲရ္ဗၖဟဒါလောကး ပရိဒရ္ၑိၐျတေ တဒါ၊ အဝသန် ယေ ဇနာ ဒေၑေ မၖတျုစ္ဆာယာသွရူပကေ၊ တေၐာမုပရိ လောကာနာမာလောကး သံပြကာၑိတး။ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્રત્યા મનુજા યે યે પર્ય્યભ્રામ્યન્ તમિસ્રકે| તૈર્જનૈર્બૃહદાલોકઃ પરિદર્શિષ્યતે તદા| અવસન્ યે જના દેશે મૃત્યુચ્છાયાસ્વરૂપકે| તેષામુપરિ લોકાનામાલોકઃ સંપ્રકાશિતઃ|| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatratyA manujA ye ye paryyabhrAmyan tamisrake| tairjanairbRhadAlokaH paridarziSyate tadA| avasan ye janA deze mRtyucchAyAsvarUpake| teSAmupari lokAnAmAlokaH saMprakAzitaH|| |
tataH paraM sa nAsarannagaraM vihAya jalaghEstaTE sibUlUnnaptAlI EtayOruvabhayOH pradEzayOH sImnOrmadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|
tasmAt, anyAdEzIyagAlIli yarddanpArE'bdhirOdhasi| naptAlisibUlUndEzau yatra sthAnE sthitau purA|
EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH pArAnjca bahavO manujAstasya pazcAd Agacchan|
tataH sa mUsAgranthamArabhya sarvvabhaviSyadvAdinAM sarvvazAstrE svasmin likhitAkhyAnAbhiprAyaM bOdhayAmAsa|