itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|
मत्ती 4:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM yIzuH pratArakENa parIkSitO bhavitum AtmanA prAntaram AkRSTaH अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं यीशुः प्रतारकेण परीक्षितो भवितुम् आत्मना प्रान्तरम् आकृष्टः সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং যীশুঃ প্ৰতাৰকেণ পৰীক্ষিতো ভৱিতুম্ আত্মনা প্ৰান্তৰম্ আকৃষ্টঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং যীশুঃ প্রতারকেণ পরীক্ষিতো ভৱিতুম্ আত্মনা প্রান্তরম্ আকৃষ্টঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ယီၑုး ပြတာရကေဏ ပရီက္ၐိတော ဘဝိတုမ် အာတ္မနာ ပြာန္တရမ် အာကၖၐ္ဋး સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં યીશુઃ પ્રતારકેણ પરીક્ષિતો ભવિતુમ્ આત્મના પ્રાન્તરમ્ આકૃષ્ટઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM yIzuH pratArakeNa parIkSito bhavitum AtmanA prAntaram AkRSTaH |
itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|
tatpazcAt jalamadhyAd utthitayOH satOH paramEzvarasyAtmA philipaM hRtvA nItavAn, tasmAt klIbaH punastaM na dRSTavAn tathApi hRSTacittaH san svamArgENa gatavAn|
yataH sa svayaM parIkSAM gatvA yaM duHkhabhOgam avagatastEna parIkSAkrAntAn upakarttuM zaknOti|
kintu yaH kazcit svIyamanOvAnjchayAkRSyatE lObhyatE ca tasyaiva parIkSA bhavati|