ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 4:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM yIzuH pratArakENa parIkSitO bhavitum AtmanA prAntaram AkRSTaH

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं यीशुः प्रतारकेण परीक्षितो भवितुम् आत्मना प्रान्तरम् आकृष्टः

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং যীশুঃ প্ৰতাৰকেণ পৰীক্ষিতো ভৱিতুম্ আত্মনা প্ৰান্তৰম্ আকৃষ্টঃ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং যীশুঃ প্রতারকেণ পরীক্ষিতো ভৱিতুম্ আত্মনা প্রান্তরম্ আকৃষ্টঃ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ ယီၑုး ပြတာရကေဏ ပရီက္ၐိတော ဘဝိတုမ် အာတ္မနာ ပြာန္တရမ် အာကၖၐ္ဋး

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં યીશુઃ પ્રતારકેણ પરીક્ષિતો ભવિતુમ્ આત્મના પ્રાન્તરમ્ આકૃષ્ટઃ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH paraM yIzuH pratArakeNa parIkSito bhavitum AtmanA prAntaram AkRSTaH

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 4:1
18 अन्तरसन्दर्भाः  

itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|


tatpazcAt jalamadhyAd utthitayOH satOH paramEzvarasyAtmA philipaM hRtvA nItavAn, tasmAt klIbaH punastaM na dRSTavAn tathApi hRSTacittaH san svamArgENa gatavAn|


yatO yAvantO lOkA IzvarasyAtmanAkRSyantE tE sarvva Izvarasya santAnA bhavanti|


yataH sa svayaM parIkSAM gatvA yaM duHkhabhOgam avagatastEna parIkSAkrAntAn upakarttuM zaknOti|


kintu yaH kazcit svIyamanOvAnjchayAkRSyatE lObhyatE ca tasyaiva parIkSA bhavati|