sa jalAdutthitamAtrO mEghadvAraM muktaM kapOtavat svasyOpari avarOhantamAtmAnanjca dRSTavAn|
मत्ती 3:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yIzurammasi majjituH san tatkSaNAt tOyamadhyAd utthAya jagAma, tadA jImUtadvArE muktE jAtE, sa IzvarasyAtmAnaM kapOtavad avaruhya svOparyyAgacchantaM vIkSAnjcakrE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যীশুৰম্মসি মজ্জিতুঃ সন্ তৎক্ষণাৎ তোযমধ্যাদ্ উত্থায জগাম, তদা জীমূতদ্ৱাৰে মুক্তে জাতে, স ঈশ্ৱৰস্যাত্মানং কপোতৱদ্ অৱৰুহ্য স্ৱোপৰ্য্যাগচ্ছন্তং ৱীক্ষাঞ্চক্ৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যীশুরম্মসি মজ্জিতুঃ সন্ তৎক্ষণাৎ তোযমধ্যাদ্ উত্থায জগাম, তদা জীমূতদ্ৱারে মুক্তে জাতে, স ঈশ্ৱরস্যাত্মানং কপোতৱদ্ অৱরুহ্য স্ৱোপর্য্যাগচ্ছন্তং ৱীক্ষাঞ্চক্রে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယီၑုရမ္မသိ မဇ္ဇိတုး သန် တတ္က္ၐဏာတ် တောယမဓျာဒ် ဥတ္ထာယ ဇဂါမ, တဒါ ဇီမူတဒွါရေ မုက္တေ ဇာတေ, သ ဤၑွရသျာတ္မာနံ ကပေါတဝဒ် အဝရုဟျ သွောပရျျာဂစ္ဆန္တံ ဝီက္ၐာဉ္စကြေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યીશુરમ્મસિ મજ્જિતુઃ સન્ તત્ક્ષણાત્ તોયમધ્યાદ્ ઉત્થાય જગામ, તદા જીમૂતદ્વારે મુક્તે જાતે, સ ઈશ્વરસ્યાત્માનં કપોતવદ્ અવરુહ્ય સ્વોપર્ય્યાગચ્છન્તં વીક્ષાઞ્ચક્રે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM yIzurammasi majjituH san tatkSaNAt toyamadhyAd utthAya jagAma, tadA jImUtadvAre mukte jAte, sa IzvarasyAtmAnaM kapotavad avaruhya svoparyyAgacchantaM vIkSAJcakre| |
sa jalAdutthitamAtrO mEghadvAraM muktaM kapOtavat svasyOpari avarOhantamAtmAnanjca dRSTavAn|
anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraM mOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNam avarOhantamArOhantanjca drakSyatha|
IzvarENa yaH prEritaH saEva IzvarIyakathAM kathayati yata Izvara AtmAnaM tasmai aparimitam adadAt|
tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|
sO'bhiSiktastrAtA yIzustOyarudhirAbhyAm AgataH kEvalaM tOyEna nahi kintu tOyarudhirAbhyAm, AtmA ca sAkSI bhavati yata AtmA satyatAsvarUpaH|