anantaraM yIzu ryOhanA majjitO bhavituM gAlIlpradEzAd yarddani tasya samIpam AjagAma|
मत्ती 3:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yOhan taM niSidhya babhASE, tvaM kiM mama samIpam Agacchasi? varaM tvayA majjanaM mama prayOjanam AstE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु योहन् तं निषिध्य बभाषे, त्वं किं मम समीपम् आगच्छसि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যোহন্ তং নিষিধ্য বভাষে, ৎৱং কিং মম সমীপম্ আগচ্ছসি? ৱৰং ৎৱযা মজ্জনং মম প্ৰযোজনম্ আস্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যোহন্ তং নিষিধ্য বভাষে, ৎৱং কিং মম সমীপম্ আগচ্ছসি? ৱরং ৎৱযা মজ্জনং মম প্রযোজনম্ আস্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယောဟန် တံ နိၐိဓျ ဗဘာၐေ, တွံ ကိံ မမ သမီပမ် အာဂစ္ဆသိ? ဝရံ တွယာ မဇ္ဇနံ မမ ပြယောဇနမ် အာသ္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યોહન્ તં નિષિધ્ય બભાષે, ત્વં કિં મમ સમીપમ્ આગચ્છસિ? વરં ત્વયા મજ્જનં મમ પ્રયોજનમ્ આસ્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yohan taM niSidhya babhASe, tvaM kiM mama samIpam Agacchasi? varaM tvayA majjanaM mama prayojanam Aste| |
anantaraM yIzu ryOhanA majjitO bhavituM gAlIlpradEzAd yarddani tasya samIpam AjagAma|
tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|
hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE|
yasmAt svazONitEna vizvAsAt pApanAzakO balI bhavituM sa Eva pUrvvam IzvarENa nizcitaH, ittham IzvarIyasahiSNutvAt purAkRtapApAnAM mArjjanakaraNE svIyayAthArthyaM tEna prakAzyatE,
kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|
yUyaM santAnA abhavata tatkAraNAd IzvaraH svaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sa cAtmA pitaH pitarityAhvAnaM kArayati|