anantaraM tE mantrayitvA vidEzinAM zmazAnasthAnAya tAbhiH kulAlasya kSEtramakrINan|
मत्ती 27:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO'dyApi tatsthAnaM raktakSEtraM vadanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतोऽद्यापि तत्स्थानं रक्तक्षेत्रं वदन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতোঽদ্যাপি তৎস্থানং ৰক্তক্ষেত্ৰং ৱদন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতোঽদ্যাপি তৎস্থানং রক্তক্ষেত্রং ৱদন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော'ဒျာပိ တတ္သ္ထာနံ ရက္တက္ၐေတြံ ဝဒန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતોઽદ્યાપિ તત્સ્થાનં રક્તક્ષેત્રં વદન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato'dyApi tatsthAnaM raktakSetraM vadanti| |
anantaraM tE mantrayitvA vidEzinAM zmazAnasthAnAya tAbhiH kulAlasya kSEtramakrINan|
tatastE mudrA gRhItvA zikSAnurUpaM karmma cakruH, yihUdIyAnAM madhyE tasyAdyApi kiMvadantI vidyatE|
EtAM kathAM yirUzAlamnivAsinaH sarvvE lOkA vidAnti; tESAM nijabhASayA tatkSEtranjca hakaldAmA, arthAt raktakSEtramiti vikhyAtamAstE|