tasmAt tRtIyadinaM yAvat tat zmazAnaM rakSitumAdizatu, nOcEt tacchiSyA yAminyAmAgatya taM hRtvA lOkAn vadiSyanti, sa zmazAnAdudatiSThat, tathA sati prathamabhrAntEH zESIyabhrAnti rmahatI bhaviSyati|
मत्ती 27:65 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pIlAta avAdIt, yuSmAkaM samIpE rakSigaNa AstE, yUyaM gatvA yathA sAdhyaM rakSayata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पीलात अवादीत्, युष्माकं समीपे रक्षिगण आस्ते, यूयं गत्वा यथा साध्यं रक्षयत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পীলাত অৱাদীৎ, যুষ্মাকং সমীপে ৰক্ষিগণ আস্তে, যূযং গৎৱা যথা সাধ্যং ৰক্ষযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পীলাত অৱাদীৎ, যুষ্মাকং সমীপে রক্ষিগণ আস্তে, যূযং গৎৱা যথা সাধ্যং রক্ষযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပီလာတ အဝါဒီတ်, ယုၐ္မာကံ သမီပေ ရက္ၐိဂဏ အာသ္တေ, ယူယံ ဂတွာ ယထာ သာဓျံ ရက္ၐယတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પીલાત અવાદીત્, યુષ્માકં સમીપે રક્ષિગણ આસ્તે, યૂયં ગત્વા યથા સાધ્યં રક્ષયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pIlAta avAdIt, yuSmAkaM samIpe rakSigaNa Aste, yUyaM gatvA yathA sAdhyaM rakSayata| |
tasmAt tRtIyadinaM yAvat tat zmazAnaM rakSitumAdizatu, nOcEt tacchiSyA yAminyAmAgatya taM hRtvA lOkAn vadiSyanti, sa zmazAnAdudatiSThat, tathA sati prathamabhrAntEH zESIyabhrAnti rmahatI bhaviSyati|
tatastE gatvA taddUाrapASANaM mudrAgkitaM kRtvA rakSigaNaM niyOjya zmazAnaM rakSayAmAsuH|