ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 27:63 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE mahEccha sa pratArakO jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmO vayaM;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

हे महेच्छ स प्रतारको जीवन अकथयत्, दिनत्रयात् परं श्मशानादुत्थास्यामि तद्वाक्यं स्मरामो वयं;

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে মহেচ্ছ স প্ৰতাৰকো জীৱন অকথযৎ, দিনত্ৰযাৎ পৰং শ্মশানাদুত্থাস্যামি তদ্ৱাক্যং স্মৰামো ৱযং;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে মহেচ্ছ স প্রতারকো জীৱন অকথযৎ, দিনত্রযাৎ পরং শ্মশানাদুত্থাস্যামি তদ্ৱাক্যং স্মরামো ৱযং;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ မဟေစ္ဆ သ ပြတာရကော ဇီဝန အကထယတ်, ဒိနတြယာတ် ပရံ ၑ္မၑာနာဒုတ္ထာသျာမိ တဒွါကျံ သ္မရာမော ဝယံ;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે મહેચ્છ સ પ્રતારકો જીવન અકથયત્, દિનત્રયાત્ પરં શ્મશાનાદુત્થાસ્યામિ તદ્વાક્યં સ્મરામો વયં;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he maheccha sa pratArako jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmo vayaM;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 27:63
18 अन्तरसन्दर्भाः  

anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|


kintu tRtIyE'hi्na ma utthApiSyatE, tEna tE bhRzaM duHkhitA babhUvaH|


tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|


zESE dvau mRSAsAkSiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIzvaramandiraM bhaMktvA dinatrayamadhyE tannirmmAtuM zaknOmi|


tasmAt tRtIyadinaM yAvat tat zmazAnaM rakSitumAdizatu, nOcEt tacchiSyA yAminyAmAgatya taM hRtvA lOkAn vadiSyanti, sa zmazAnAdudatiSThat, tathA sati prathamabhrAntEH zESIyabhrAnti rmahatI bhaviSyati|


sO'tra nAsti, yathAvadat tathOtthitavAn; Etat prabhOH zayanasthAnaM pazyata|


tE tamupahasya kazayA prahRtya tadvapuSi niSThIvaM nikSipya taM haniSyanti, tataH sa tRtIyadinE prOtthAsyati|


manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuH ziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa|


aparanjca sa ziSyAnupadizan babhASE, naraputrO narahastESu samarpayiSyatE tE ca taM haniSyanti taistasmin hatE tRtIyadinE sa utthAsyatIti|


anantaraM sa dvAdazaziSyAnAhUya babhASE, pazyata vayaM yirUzAlamnagaraM yAmaH, tasmAt manuSyaputrE bhaviSyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiSyatE;


svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|


sa punaruvAca, manuSyaputrENa vahuyAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sOvajnjAya hantavyaH kintu tRtIyadivasE zmazAnAt tEnOtthAtavyam|


tatO yIzustAnavOcad yuSmAbhirE tasmin mandirE nAzitE dinatrayamadhyE'haM tad utthApayiSyAmi|


tatO lOkAnAM madhyE tasmin nAnAvidhA vivAdA bhavitum ArabdhavantaH| kEcid avOcan sa uttamaH puruSaH kEcid avOcan na tathA varaM lOkAnAM bhramaM janayati|


mAnApamAnayOrakhyAtisukhyAtyO rbhAgitvam EtaiH sarvvairIzvarasya prazaMsyAn paricArakAn svAn prakAzayAmaH|