anantaraM kiNvazUnyapUpaparvvaNaH prathamEhni ziSyA yIzum upagatya papracchuH bhavatkRtE kutra vayaM nistAramahabhOjyam AyOjayiSyAmaH? bhavataH kEcchA?
मत्ती 27:62 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM nistArOtsavasyAyOjanadinAt parE'hani pradhAnayAjakAH phirUzinazca militvA pIlAtamupAgatyAkathayan, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं निस्तारोत्सवस्यायोजनदिनात् परेऽहनि प्रधानयाजकाः फिरूशिनश्च मिलित्वा पीलातमुपागत्याकथयन्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং নিস্তাৰোৎসৱস্যাযোজনদিনাৎ পৰেঽহনি প্ৰধানযাজকাঃ ফিৰূশিনশ্চ মিলিৎৱা পীলাতমুপাগত্যাকথযন্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং নিস্তারোৎসৱস্যাযোজনদিনাৎ পরেঽহনি প্রধানযাজকাঃ ফিরূশিনশ্চ মিলিৎৱা পীলাতমুপাগত্যাকথযন্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ နိသ္တာရောတ္သဝသျာယောဇနဒိနာတ် ပရေ'ဟနိ ပြဓာနယာဇကား ဖိရူၑိနၑ္စ မိလိတွာ ပီလာတမုပါဂတျာကထယန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં નિસ્તારોત્સવસ્યાયોજનદિનાત્ પરેઽહનિ પ્રધાનયાજકાઃ ફિરૂશિનશ્ચ મિલિત્વા પીલાતમુપાગત્યાકથયન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM nistArotsavasyAyojanadinAt pare'hani pradhAnayAjakAH phirUzinazca militvA pIlAtamupAgatyAkathayan, |
anantaraM kiNvazUnyapUpaparvvaNaH prathamEhni ziSyA yIzum upagatya papracchuH bhavatkRtE kutra vayaM nistAramahabhOjyam AyOjayiSyAmaH? bhavataH kEcchA?
tadvinam AsAdanadinaM tasmAt parE'hani vizrAmavArE dEhA yathA kruzOpari na tiSThanti, yataH sa vizrAmavArO mahAdinamAsIt, tasmAd yihUdIyAH pIlAtanikaTaM gatvA tESAM pAdabhanjjanasya sthAnAntaranayanasya cAnumatiM prArthayanta|