मत्ती 27:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt pradhAnayAjakAstA mudrA AdAya kathitavantaH, EtA mudrAH zONitamUlyaM tasmAd bhANPAgArE na nidhAtavyAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् प्रधानयाजकास्ता मुद्रा आदाय कथितवन्तः, एता मुद्राः शोणितमूल्यं तस्माद् भाण्डागारे न निधातव्याः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ প্ৰধানযাজকাস্তা মুদ্ৰা আদায কথিতৱন্তঃ, এতা মুদ্ৰাঃ শোণিতমূল্যং তস্মাদ্ ভাণ্ডাগাৰে ন নিধাতৱ্যাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ প্রধানযাজকাস্তা মুদ্রা আদায কথিতৱন্তঃ, এতা মুদ্রাঃ শোণিতমূল্যং তস্মাদ্ ভাণ্ডাগারে ন নিধাতৱ্যাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် ပြဓာနယာဇကာသ္တာ မုဒြာ အာဒါယ ကထိတဝန္တး, ဧတာ မုဒြား ၑောဏိတမူလျံ တသ္မာဒ် ဘာဏ္ဍာဂါရေ န နိဓာတဝျား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ પ્રધાનયાજકાસ્તા મુદ્રા આદાય કથિતવન્તઃ, એતા મુદ્રાઃ શોણિતમૂલ્યં તસ્માદ્ ભાણ્ડાગારે ન નિધાતવ્યાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt pradhAnayAjakAstA mudrA AdAya kathitavantaH, etA mudrAH zoNitamUlyaM tasmAd bhANDAgAre na nidhAtavyAH| |
tatO yihUdA mandiramadhyE tA mudrA nikSipya prasthitavAn itvA ca svayamAtmAnamudbabandha|
anantaraM tE mantrayitvA vidEzinAM zmazAnasthAnAya tAbhiH kulAlasya kSEtramakrINan|
kintu madIyEna yEna dravyENa tavOpakArObhavat tat karbbANamarthAd IzvarAya nivEditam idaM vAkyaM yadi kOpi pitaraM mAtaraM vA vakti
tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|