ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 27:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAt pradhAnayAjakAstA mudrA AdAya kathitavantaH, EtA mudrAH zONitamUlyaM tasmAd bhANPAgArE na nidhAtavyAH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पश्चात् प्रधानयाजकास्ता मुद्रा आदाय कथितवन्तः, एता मुद्राः शोणितमूल्यं तस्माद् भाण्डागारे न निधातव्याः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাৎ প্ৰধানযাজকাস্তা মুদ্ৰা আদায কথিতৱন্তঃ, এতা মুদ্ৰাঃ শোণিতমূল্যং তস্মাদ্ ভাণ্ডাগাৰে ন নিধাতৱ্যাঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাৎ প্রধানযাজকাস্তা মুদ্রা আদায কথিতৱন্তঃ, এতা মুদ্রাঃ শোণিতমূল্যং তস্মাদ্ ভাণ্ডাগারে ন নিধাতৱ্যাঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာတ် ပြဓာနယာဇကာသ္တာ မုဒြာ အာဒါယ ကထိတဝန္တး, ဧတာ မုဒြား ၑောဏိတမူလျံ တသ္မာဒ် ဘာဏ္ဍာဂါရေ န နိဓာတဝျား၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાત્ પ્રધાનયાજકાસ્તા મુદ્રા આદાય કથિતવન્તઃ, એતા મુદ્રાઃ શોણિતમૂલ્યં તસ્માદ્ ભાણ્ડાગારે ન નિધાતવ્યાઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAt pradhAnayAjakAstA mudrA AdAya kathitavantaH, etA mudrAH zoNitamUlyaM tasmAd bhANDAgAre na nidhAtavyAH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 27:6
8 अन्तरसन्दर्भाः  

hE andhapathadarzakA yUyaM mazakAn apasArayatha, kintu mahAggAn grasatha|


tatO yihUdA mandiramadhyE tA mudrA nikSipya prasthitavAn itvA ca svayamAtmAnamudbabandha|


anantaraM tE mantrayitvA vidEzinAM zmazAnasthAnAya tAbhiH kulAlasya kSEtramakrINan|


kintu madIyEna yEna dravyENa tavOpakArObhavat tat karbbANamarthAd IzvarAya nivEditam idaM vAkyaM yadi kOpi pitaraM mAtaraM vA vakti


tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|